________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तथैवारुह्यते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं कापि भूतले ॥ १९ ॥ अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभिश्चक्रे तत्राऽविशङ्कितम् ॥ २० ॥ तत्कोटराद्विनिर्गत्य कुमारोऽपि भ्रमन् क्वचित् । स्वर्णेष्टिकाभिराकीर्ण-मिष्टिकापाकमैक्षत ॥ २१ ॥ उत्फुल्लनयनश्चेत—स्यचिन्तयदयं तदा । स्वर्णद्वीपो ह्ययं नृनं, श्रूयते यो जनोक्तिभिः ॥ २२ ॥ यः प्राप्य क्लेशकोटिभि - निःस्वैः स्वमेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो मया भाग्य महन्मम ॥ २३ ॥ द्वित्राः स इष्टिकाः साराः, सन्तोषी जगृहे ततः । मनस्वी नहि लोभी स्यात्, सति लाभेऽपि भूयसि ॥ २४ तथैव कोटरे तत्र, स संलीनवपुः स्थितः । स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ॥ २५ ॥ क्रीडा सुचिरं ते अ-यागते तत्र निर्भये । तथैवोत्पतिते व्योम्नि, क्रमाच्च गृहमागते ॥ २६ ॥ प्रातःकाले कुमारस्त - वृत्तज्ञापनपूर्वकम् । स्वपित्रे दर्शयत्स्वर्ण, विस्मितः सोऽपि तं जगौ ॥ २७ ॥ अरे मुर्ख ! त्वया स्तोक-मिदमात्तं कथं हहा ! । यत्नं विनापि हस्ताप्तं धनं को नाम मुञ्चति ॥ २८ ॥ अद्याहं तत्र यास्यामि, तल्लास्यामि यथेप्सितम् । द्रारिद्रयं द्रावयिष्यामि निश्चिन्ता हि भवादृशाः ॥ २९ ॥ इत्युक्त्वोत्थितवान् श्रेष्ठी, लोभक्षोभवशंवदः । तद्ध्यानलीनस्तदह-न्यभूत्तन्दुलमत्स्यवत् ॥ ३० ॥ निशी थिन्यां तथैवैष, तत्काष्ठान्तः प्रविष्टवान् । प्रस्थितः सह ताभ्यां च तं प्रदेशमुपागमत् ॥ ३१ ॥ ततो निर्गत्य पुत्रोक्ता - भिज्ञानादि स्मरन् हृदि । इष्टिकापाकमद्राक्षीत्, प्रत्यक्षमिव रैगिरिम् ॥ ३२ ॥ हृष्टस्तद्दर्शनाच्छ्रेष्टी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बत्रे, कष्टेनामात्स्वयं यथा ॥ ३३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir