________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवः
मायोपरि पापबुद्धिकथा
॥३५॥
तं धिगस्तु स पापात्मा, म्रियतां किं करिष्यते । विलापान्कृत्रिमानेवं, स सत्यानिव निर्ममे ॥ १३ ॥ अथाब्रीवीत्स पापात्मा, धाम्मिकं धर्मबुद्धिकम् । रे धर्मधूत ! रे दुष्ट !, तवैवैतद्विजृम्भितम् ॥ १४ ॥ धर्मबुद्धिरपि प्राह, भ्रातः ! किमिदमुच्यते । नेदृशं मादृशं कर्म, किन्तु कस्यापि पापिनः ॥ १५ ॥ जातो विवाद उभयो-र्गतौ राजकुले च तौ । पापबुद्धिस्तदा प्राह, चौरोऽयं धर्मबुद्धिकः ॥ १६ ॥ प्राहुनियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो वननाकिनः ॥ १७ ॥ शुद्धबुद्धिर्धर्मबुद्धि--स्तदा चेतस्यचिन्तयत् । अहो ! धृष्टत्वमेतस्य, अहो ! कपटपाटवम् ॥ १८॥ मम श्रीधर्म एवात्र, सखाऽन्यः किं सहायकः । प्रातः परीक्षा कर्तव्ये-त्यादि भूपादयोऽब्रुवन् ॥ १९ ॥ पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट-कलहो निखिलोऽपि हि ॥ २० ॥ कथं कर्तासि तातेने-त्युक्तः स प्राह, दुष्टधीः । त्वं तात ! विपिने गत्वा, प्रविश क्वापि कोटरे ॥२१॥ राजादीनां पृच्छतां च, त्वया वाच्यमिति प्रगे । निष्कलङ्कः पापबुद्धि-धर्मबुद्धिस्तु तस्करः ।। २२ ।। तेनेति शिक्षितस्तात--स्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ॥ २३॥ इतस्ततो विलोकन्ते, न च पश्यन्ति कश्चन । लोकाः सर्वेऽपि साश्चर्या-स्तूर्णमुत्कर्णतां दधुः ॥ २४ ॥ सहसोत्पन्नथुद्धिस्तु, धर्मबुद्धिस्तदाऽवदत् । राजानं प्रति देवेदं, कोटरं ज्वालयिष्यते ॥ २५ ॥ देवो वा मानवो वापि, यथा प्रत्यक्षतां व्रजेत् । इत्युक्त्वा सहसोत्थाय, यावत्तज्ज्वालयत्यसौ ॥२६॥ तावत्स जनकस्तस्मा-कोटरानिर्गतः क्षणात् । कर्मणा प्रेरितो जीवो, जनन्या उदरादिव ॥ २७ ।।
For Private and Personal Use Only