________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
र्णवः ॥३४॥
मानोपरि | उज्झितकुमारकथा
音路路路路跑整张张张张继落落亲张密密密陈陈陈陈陈迷
असौ पर्यस्तिकां वध्ध्वा, तेषामग्रे निविष्टवान् । ननाम न शठस्तैर-प्युक्तं मैवमुपाविश ॥ २३ ॥ ततो रुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानी भ्रमन्नेष, सिंहमेकं व्यलोकत ॥ २४ ॥ पुच्छमुच्छाल्य सिंहोऽपि, क्ष्वेडाडम्बरभीषणः । तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयत् ॥२५॥ आः! क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि बिभ्यतम् ॥ २६ ।। इत्यहङ्कारतस्तस्मा दनश्यस्तेन मारितः । शास्त्रेऽपि श्रूयते ह्येवं, मणुआण अहियरो ॥ २७॥ स जातो गर्दभस्तस्मात् , करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ॥ २८॥ भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । तत्रैव नगरे जातो, डुम्बोहङ्कारदोषतः।। २९ ॥ यथा यथा पुरोधास्त, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवैरे पुरातने ॥ ३० ॥ अन्येद्युस्तत्पुरप्राप्त-केवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य, हेतुं पप्रच्छ सोऽप्यवक् ॥ ३१॥ मूलादारभ्य तवृत्त-महङ्कारविपाकजम् । मानेन के न पीडयन्ते, प्राणिनः पण्डिता अपि ॥ ३२ ॥ श्रुत्वा पुरोहितस्तेन, बानिना गदितं वचः । भवाद्विरक्त प्रव्रज्य, तदन्ते प्राप निवृतिम् ।। ३३ ॥ उज्झितोऽपि सुगतिं गतवान् श्री-धर्ममाहतमवाप्य गुरुभ्यः। तेन मानव! न मानविपक्षो, मान्य एष भवता भवबीजम् ॥३४॥
इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता
श्री उज्झितकुमार-कथा संपूर्णा
|॥३४॥
For Private and Personal Use Only