________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
张第幾號幾號茶器等茶幾蒂器漆器蒸笼拳赛笨嘴笨密密密晚
इत्यहङ्कारपूरेण, तृणीकृतजगत्रयः । दिवसानतिचक्राम, स शैलस्तम्भसन्निभः॥८॥ मातृपित्रोदेवगुर्वो-ने प्रणाममसौ व्यधात् । नित्यमुत्तान एवास्ते, दुर्विनीतशिरोमणिः ॥९॥ तमाह जनकोऽन्येधु-वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुश्च शाठय, विनयं कुरु पाठके ॥१०॥ अलं मे गलशोषेण, प्राज्ञः प्रागप्यहं यतः । वराकः स उपाध्यायः, किं मे कर्ताऽधिकं वद ॥ ११ ॥ वणिजामयमाचारः, इत्यादि बहुचाटुभिः । प्रेषितो लेखशालायां, मातृकादि पपाठ च ॥ १२ ॥ अपराधे क्वचिच्चैप, कलाचार्येण ताडितः । तावत्तमाह रे भिक्षा-चर ! त्वं मां न वेत्सि किम् ? ॥१३॥ पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोषेण सहसोत्थाय, तं जघान चपेटया ॥ १४ ॥ धृत्वा केशेषु दुष्टात्मा, तमुच्चासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ॥ १५ ॥ ज्ञाते व्यतिकरे तत्र, स आहूतः क्षमाभुजा । भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ॥ १६ ॥ सभ्रक्षेपं साभिमानं, भूपं स प्राह दुर्मतिः । स मनाक शिक्षितो भिक्षा-चरस्तत्किन्तु दूषणम् ॥ १७ ॥ अन्योऽपि यदि कश्चिन्मां, धिकर्ता तादृशं फलम् । स प्राप्स्यतीति सोल्लण्ठ-मुवाच गतभीतिवत् ।। १८॥ क्रुद्धेन क्ष्माभुजा धृत्वा, गलेऽसौ कर्षितः पुरात् । बालहत्याभिया किन्तु, वराको नहि मारितः ॥ १९ ॥ इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः !| वियोगः स्वजनैर्भूपा-ऽपमानो वनवासिता ॥ २० ॥ यथा चक्री मनुष्येषु, त्रिदशेषु पुरन्दरः । तथा गुणेषु सर्वेषु, धौरेयो विनयः स्मृतः ।। २१॥ अथोज्झितकुमारोऽपि, पर्यटन्विकटाटवीः । तापसाश्रममायात-स्तपोधनसमाकुलम् ॥ २२ ॥
密密继密密勞蒂张张馨馨馨茶器茶器塞蒂蒂蒂张继张晓染
Fer Private and Personal Use Only