________________
Shri Mahavir Jain Aradhana Kendra
***********
www.kobatirth.org
चन्द्रस्यामृगे यमस्य महिषे यादस्तु यादः पते— विष्णोर्मत्स्यवराहकच्छपकुले देवाभयं तन्वता ॥ २ ॥ यावजीवमिति श्रीमद्धग्मैकच्छवतां सृजन् । यो भावी गणभृत्प्राच्यः, पद्मनाभजिनेशितुः ॥ २३ ॥ इत्यल्पपूजापि जिनेश्वराणां भवेदमन्दाभ्युदयैकहेतुः । अतः समग्रेऽपि हि धर्मकार्ये, सैवानिशं मुख्यतया विधेया ॥ २४|| इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धृता श्री कुमारपाल पूजाकथा संपूर्णा १६ कलिकुण्डतीर्थउत्पत्ति - कथा
चम्यनगर्या आसन्ने, श्वापदश्रेणिभीषणा । कादम्बरीति विख्याता. विद्यते विकटाटवी ॥ १ ॥ कलिनामा महोत्तुङ्ग - स्तस्यामस्ति शिलोच्चयः । तस्याऽधस्तनभूभागे, कुण्डाख्यं च सरोवरम् ॥ २ ॥ तत्स्थानं तद्द्द्वयीयोगात्, कलिकुण्डमिति श्रुतम् | तीर्थं तु जातं श्रीपार्श्व - चरणाम्भोजपावनात् ॥ ३ ॥ तथाहि वामनः कोऽपि, पुरा क्वापि पुरेऽभवत् । हस्यते प्रत्यहं चैष, स्थाने स्थाने नृपादिभिः ॥ ४ ॥ तदुद्विनो मुमूर्षुः स नात्मानं क्वापि पादपे । उल्लम्बयितुमारेभे स तु मूर्खशिरोमणिः ॥ ५ ॥ सुप्रतिष्ठेन मित्रेण, श्राद्धेनैव निषेधितः । उक्तं च भो महाभाग !, किमेवं म्रियसे मुधा ॥ ६ ॥ सौभाग्यारोग्यरूपादि, यदीच्छसि मनोरमम् । तपःप्रभृतिकं जैनं धर्म्ममेव तदाचर ॥ ७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir