________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
कलिकुण्ड
र्णवः ॥३१॥
तीर्थ-उत्प
त्ति-कथा
樂器部整染染染带染整张萃茶器弟染染法染密密染染婆婆妥
इत्युक्त्वा स गुरोः पार्श्व, नीतोऽश्रावि च देशनाम् । सम्यक्त्वं ग्राहितः शुद्ध, कृतश्च श्रावकोत्तमः॥८॥ ततश्च स चिरं तेपे, तपांसि विविधान्यपि । भूयासमुच्चदेहोऽहं, निदानमिति चातनोत् ॥ ९॥ स वामनः क्रमान्मृत्वा, यूथनाथो महाबलः । तस्यामटव्यां सजातो, महीधर इति द्विपः ॥ १० ॥ अन्यदा श्रीपार्श्वनाथः, छद्मस्थो विरहन् भुवि । आयातः पल्यले तत्र, कायोत्सर्गे च तस्थिवान् ॥ ११ ॥ स गजो जलपानार्थ, तदा तत्र समागतः । जगन्नाथमथालोक्य, जातिस्मरणवानभूत् ॥ १२ ॥ अहो ! धर्म विराध्याऽहं, पशुरज्ञानतोऽभवम् । तदेव देवमर्चित्वा, कुर्वे व सफल जनुः ॥ १३ ॥ विमृश्येत्यम्बुजवाते-रभ्यर्च्य परमेश्वरम् । कृत्वानशनमुत्पन्नो, महर्द्धिव्यन्तरेष्वसौ ॥ १४ ॥ श्रुतश्च चम्पानाथेन, करकण्डमहीभुजा । स! व्यतिकरः सोऽयं, विस्मितश्च स्वचेतसि ॥ १५ ॥ यावत्स भूपतिस्तत्रा-गच्छत्युत्साहपूरितः । विजहार प्रभुस्तावत् , स विषादं दधौ भृशम् ॥१६॥ किं स्यानिर्भाग्यसवानां, श्रीजिनेन्द्रस्य दर्शनम् । आत्मानं निन्दयामास, श्लाघयामास च द्विपम् ॥ १७॥ स्थाने च तत्र पासाद, महान्तं निरपीपदत् । नवहस्तमिताऽस्थापि, तत्र च प्रतिमा प्रभोः ॥१८॥ केचित्पुनरिदं प्राहु-र्धरणेन्द्राऽनुभावतः । नवहस्तप्रमाणार्चा, तदैवाविरभृत्प्रभोः ॥ १९ ॥ वन्दित्वा पूजयित्वा स, प्रतिमां तां प्रमोदवान् । स्वनिर्मापितचैत्ये च, न्याविशदयं द्विपः ॥ २० ॥ तत्र स व्यन्तरो लोक-प्रत्ययान् पूरयत्यलम् । ततः प्रभृति समातं, तत्तीर्थ भुवि विश्रुतम् ॥२१॥ प्रभीवनाप्रेक्षणकादिकोत्सवा-नव्याजभक्तिः कर्कण्डुभूपतिः। निर्मापयंस्तत्र पवित्रचेतसा, प्रभावकश्रावकपुङ्गवोऽभवत् ॥२२॥
॥३१॥
For Private and Personal Use Only