________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
गेवः ॥३०॥
कुमारपालपूजा कया
तत्र पूजापरान्वस्त्रा-भरणाद्यैरलतान् । लोकानालोक्य जैत्रोऽपि, मनस्येवमचिन्तयत् ॥ १४ ॥ अहो ! प्राकपुण्ययोगेन, भवेत्र सुभगा अमी । आगाम्यपि भवो ह्येषां, भावी भद्रङ्करः खलु ॥१५॥माघऽप्येवमुच्यते
हरत्यघं सम्मति हेतुरेप्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शन, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ १॥ विष्णुं प्रति नारदोक्तिः-जिनेन्द्रमहमप्याशु, पूजयामि ततो ध्रुवम् । यतो जिनेन्द्रपूजैव, प्रतिभूः सर्वसम्पदाम् ॥ २॥
विमृश्येति पुरा द्यूत-जितेर्नवकपर्दकैः । आत्मीयरेब पुष्पाणि, गृहीत्वाऽचितवान् जिनान् ॥ १६ ॥ शुभाभिसन्धिपूतात्मो-पवासं चापि तदिने । व्यथाद्गुरुमुखेनैप, भक्तिरङ्गतरजितः ॥ १७ ॥ मृत्वा क्रमात्स समातो, गूर्जरत्रानरेश्वरः । भूपः कुमारपालाख्यः, श्रावकः परमार्हतः ।। १८ ॥ ओढरोज्गदुदयनो, जयसिंहस्तु सार्थपः । हेममरियशोभद्रः, एवं ते ब्रमशोऽभवन् ॥ १९ ॥ कोणे च महाराष्ट्र, कीरे जालन्धरे पुनः । सपादलक्षे मेवाडे, दीपे कासीतटे तथा ॥ २० ॥ कर्णाटे गूर्जरे लाटे, सौराष्ट्र कच्छसैन्धवे । उच्चायां चैव भम्भेयाँ, मारवे मालवे तथा ॥ २१॥ इत्यष्टादशदेशेषु, कलिकालेऽपि कश्मले । प्राचीवृतदमारि यः, पुरा केनाप्यकारिताम् ॥ २२ ॥ यदुक्तम्पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कत्तु क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधा-द्यस्यास्वाद्य वचः सुधा स जयतु श्रीहेमचन्द्रो गुरुः ॥ १॥ स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिस्त्वया सुकृतम् ।
張崇华华黎黎帶燃燃燃燃柴柴柴柴举樂帶柴密蒂蒂際
For Private and Personal Use Only