________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूष्माण्डवल्ली तनुकापि यच्छति, स्फारं फलं स्वाश्रितमानवेषु यत् ॥१॥ गुर्जरत्राभुवि त्राता, कुमारः परमाईतः । अत्र चौलुक्यभूपालो, दृष्टान्तः परिकीर्यते ॥ २ ॥ मालवान्तः स्वचित्पल्ल्या--मभूज्जैत्र इति श्रुतः । क्षत्रियः परलुण्टाक--चरटैः परिवारितः ॥१॥ मुष्णात्यनेकशः सार्थान् , पुष्णाति व्यसनान्यपि । भद्रप्रकृतिरप्येष. चौरसंसर्गपितः ॥ २॥ अन्यदा जेसलो नाम, सार्थपः क्वापि पत्तने । गच्छन् कथञ्चिद्विज्ञात-श्वरटैस्तैः सुदुर्मदैः॥३॥ परम्शताणिकपुत्र--यवसायार्थिभिर्युतः । सहस्रर्दशभिः प्रौढ--पृष्टौहां च सवस्तुभिः ॥ ४ ॥ जैत्रस्तैश्चरटैः सर्व, सार्थलोकमलुण्टयत् । सार्थपोऽप्युच्छलन्मन्युः, पुनः स्वं नगरं ययौ ॥ ५॥ तत्र विज्ञप्य राजानं, तस्यादाय बलं बहु । जघान पल्लीमागत्य, चरटानुत्कटानपि ॥ ६ ॥ जैत्रस्य तनयं चाल-मपि हत्वातिनिर्दयः । वालयित्वा निजं द्रव्यं, पुनः स्वं नगरं ययौ ॥७॥ बालहत्याविधायित्वा-तत्र राज्ञा स तर्जितः । वैराग्यात्तापसी दीक्षा-मादाय विदधे तपः ॥८॥ जेत्रोऽथ जीविताकाही, तदानीं सङ्कटात्ततः । नष्टा कथश्विदप्यागा-दुरङ्गबलपसने ॥९॥ तत्र निःशम्बलत्वेन, दुःखी दारिद्यपीडितः । तस्थौ कर्मकरत्वेन, ओढरव्यवहारिणः ॥१०॥ श्रीयशोभद्रपुरीणा-मुपदेशमनारतम् । श्रावं श्रावमसौ जन्ने, सधर्मदृदयो मनाक् ॥ ११॥ न हन्मि जन्तृभिमन्तू-म जल्पाम्यनृतं तथा । इत्याद्यभिग्रहांस्तस्य, पार्श्व जग्राह स कमात् ।। १२॥ अन्यदा वार्षिके पर्व-ण्योढरोऽभ्यर्चितु जिनम् । जैत्रेण साथै सदस्रो, जगाम जिनमन्दिरे ॥ १३ ॥
For Private and Personal Use Only