________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
*
जैन कथा
वः | ॥२९॥
कुमारपालपूजा कथा
नामवं, यश्चकारः दुशतनाकरः । चान्दनेन रसमादीनां, तत्सम्बन्धं च
इतो बहिर्गतः पापी, श्रीजिनाशातनाकरः । मारणीयो मया नून-मिति दध्यौ नृपस्तदा ॥ १९॥ इतश्च स जिन १क्ष्मापा २-ऽभय ३ शौकरिकान् ४ क्षुतम् । कृतपूधिण उदिश्य, क्रमाद्वाक्यान्यमन्यवक ॥२०॥ सद्यो म्रियस्व १ जीव त्वं २, चिरंजीव म्रियस्व वा ३ मा जीव मा म्रियस्वेति, ४, ततो रुष्टो भृशं नृपः ॥२१॥ देशनान्ते क्षणात्तस्मिन , विद्युदुद्द्योतवद्गते । अपाक्षीभूपतिर्वीर, कोऽयं कुष्ठी ? प्रभो ! वद ॥ २२ ॥ तवाप्याशातनामेवं, यश्चकारः दुराशयः । एतावत्समुदायेऽपि, शीर्पच्छेधः स निश्चितम् ।। २३ ।। जिनोऽप्युवाच राजेन्द्र !, नाऽयमाशातनाकरः । चान्दनेन रसेनैष, किन्तु चक्रे विलेपनम् ॥ २४ ॥ वाक्यानि यानि सोवादी-तद्भावार्थमपि प्रभुः। उवाच श्रेणिकादीनां, तत्सम्बन्धं च मूलतः ॥२५॥ उक्तं च-केसि च बरं मरण, जीवियमन्नेसिमुभयमन्नेसि । दद्दरदेविच्छाए, अहियं केसिंवि उभयपि ॥१॥ इतश्युत्वा विदेहेषु, मोक्षमेष गमिष्यति । श्रुत्वेति विस्मयोत्फुल्ला, लोकाः स्वस्वगृहं ययुः ॥ २६ ॥ जिनेशध्यानमात्रस्य, श्रुत्वेति फलमुत्तमम् । तत्रैव क्रियतां यत्नो, निर्वृतिवर्षों भवेद्यथा ॥ २७ ॥
इति श्री मुद्रित-उपदेशसप्ततिकाया वृत्तितः उद्धृता __ श्री नन्दिमणीकारकथा संपूर्णा
१५ श्री कुमारपालपूजाकथा अस्पापि पूजा विहिता जिनेशितः, फलं महत्किं न तनोति देहिनाम् ? ।
*22288222880
**
।॥२९॥
For Private and Personal Use Only