________________
Shri Mahavir Jain Aradhana Kendra
********
www.kobatirth.org
सत्रागारमठान् देव — कुलानि विपिनानि च । तस्यां द्रव्यव्ययेनापि, सर्वतो निरमापयत् ॥ ६ ॥ तत्रासक्तमना धर्मे, सआतशिथिलादरः । प्रान्ते तु षोडशासाध्य - व्याधिपीडाविसंस्थूलः ॥ ७॥ षोडश रोगाश्चैवमुक्ताःकासे १ सासे २ अरे ३ दाहे ४ कुच्छिले ५ भगंदरे ६ अरसा ७ अजीरए ८ दिट्ठी ९ पुट्टिमूले १० अरोअए ११ ॥१॥ कंडू १२ जलोअरे १३ सिस १४ कमवेण १५ कुट्टए १६ । सोल एए महारोगा, आगमंमि विआहिआ ॥ २ ॥ विमोहितस्वान्तो, मृत्वा तस्यामभूदयम् । दर्दुरः कर्म्मभिः को न, विडम्ब्येत सुधीरपि १ ॥ ८ ॥ वा दृष्टवान्यदा जाति--स्मृतिं प्राप स दर्दुरः । अवज्ञातस्य धर्मस्य, ही ममाभूदिदं फलम् ॥ ९ ॥ ततो विरक्तः षष्ठादि, कुर्वन् पारण के पुनः । वाप्यामत्ति जनस्नानात् प्राकं मृत्तिकोदकम् ॥ १० ॥ अन्यदोद्यानमायातं, तत्र वीरजिनेश्वरम् । लोकोक्त्या दर्दुरः श्रुत्वा वन्दितुं निर्ययौ ततः ॥ ११ ॥ अथ श्रेणिक भूपालः, श्रीवीरं नन्तुमुत्सुकः । चलन्परिवृतः सैन्यै - नगरान्निरगाद्बहिः ॥ १२ ॥ दर्दुरोऽपि चलन्मार्गे, नृपाश्वखुरमर्दितः । मृत्वा सौधर्म्मकल्पेऽभू-दर्दुराङ्कामिधः सुरः ॥ १३ ॥ सामानिकानां चत्वारः, सहस्त्रास्तस्य जज्ञिरे । सर्वे तदनुमानेन ज्ञातव्यं सम्पदादिकम् ॥ १४ ॥ तत्राप्यवविना ज्ञात्वा वीरं वन्दितुमागतः । अतुच्छच्छविसम्भार—च्छादितापरदीधितिः ।। १५ ।। स्वस्वस्थान निविष्टेषु, क्ष्मापादिषु प्रभुः । गिरा योजनगामिन्या, प्रारेभे धर्मदेशना ॥ १६ ॥
स्थित्वा जिनान्तिकेऽन्येषां कुष्टिरूपं च दर्शयन् । व्यलिम्पत वपुर्जेनं, स दिव्यैश्चान्दनैः रसैः ॥ १७ ॥ श्रेणिकाद्यास्तु जानन्ति कुष्ठी कोऽप्येष दुष्टधीः । आः ! करोति स्वदेहोत्थ-रसिकाभिर्विलेपनम् ।। १८ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir