________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
नन्दिमणीकार कथा
॥२८॥
柴晓晓晓器继晚晚继盛號號選號器晚晚滋张晓晓晓晓晓望
त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ॥ ३२ ॥ यास्यत्येष हली तु पुद्रलपरावर्ता मध्ये शिवं, त्वत्तो दर्शनमाप्तवान् द्विघटिकं तेनोद्यमः कारितः। श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, तद्भो भव्यजना ! भवद्भिरपि तच्चिने चिरं स्थाप्यताम् ॥३३॥
इति श्री मुद्रित-उपदेशसप्ततिकाया वृत्तितः उद्धृता
श्रीहालिककथा संपूर्णा
१४ श्री नन्दिमणीकार कथा भवन्ति पुंसां जिनपादवन्दना-ऽभिसन्धिमात्रादपि सौख्यसम्पदः ।
विवन्दिपुर्वीरजिनं स दर्दुरो-ऽप्यभून्महर्द्धिस्त्रिदशो यथा दिवि ॥१॥ पुरे राजगृहे नन्दि-मणिकारः समृद्धियुक् । श्रीवीराद्धर्ममासाद्य, तमेवं कुरुतेऽन्वहम् ॥ १॥ सामायिकप्रतिक्रान्ति-पौषधप्रमुखाः क्रियाः । मुमुक्षुरिव कुर्वाणः, समयं गमयत्यसौ ॥२॥ गृहीतपौषधो ग्रीष्मे-ऽन्यदा रात्रौ तृषार्दितः । उपवासत्रयप्रान्ते, स इत्थं हृद्यचिन्तयत् ॥ ३॥ कापीकूपादिकान वारि-पूरितान् कारयन्ति ये । तेषामेव प्रशस्या श्रीः, सर्वजन्तूपकारिणी ॥४॥ पौषधं पारयित्वाथ, प्रातनिर्मितपारणः । कारयामासिवानेष, वापीमनुपमाकृतिम् ॥ ५॥
| ॥२८॥
For Private and Personal Use Only