________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गायन, ध्रुवं कपिलवम् । शास्त्रत्व प्रतिपचन्य केचिदन्यतो सुचिरं क्रमा
藤条紫藤榮器蒸際类露器瓷器继继器號瑞榮路继器鉴器
तद्यथा-"अधुवे असाययंमि संसारंमि उ दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दग्गई न गच्छेजा ॥ ६४॥ प्रतिध्रुवमिमं गायन , ध्रुवं कपिलकेवली । जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ।। ६५ ॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैध्रुवम् । शास्त्रत्वं प्रतिपद्यन्ते, वास्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः । केचित्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७॥ इत्थं मुनीन्द्रःप्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् । विहृत्य पृथ्व्यां सुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी॥६८॥
इति श्री मुद्रितउत्तराध्ययनसप्तमाध्ययनवृत्तितः उद्धृता
श्री कपिलकेवलीकथा संपूर्णा.
१३ श्री हालिककथा भो भन्या ! यदि वः शिव जिगमिषा सम्यक्त्वमेकं तदा, स्वस्वान्ते ध्रियतां स्थिरं किमपरैर्बाह्यक्रियाडम्बरैः । अन्तःसागरकोटिकोटिविहितायुर्वर्जकर्मस्थितौ, यल्लभ्यं प्रतिभूश्च मोक्षविषये तस्मिन् कथं नादरः ! ॥१॥ बलादपि श्राद्धजनस्य दीयते, सद्दर्शनं सर्वसुखैकजन्मभू । व्यदीधपद्वीरजिनस्तदुद्यमं, श्रीगौतमेनापि न किं कृषीवले १॥ एकदा श्रीमहावीरः, कल्पद्रुखि जङ्गमः । कुर्वन् विहारं प्रोवाच, मार्गे श्रीगौतम प्रति ॥ १॥
HEREEEEEEEEEEEEEEE*
For Private and Personal Use Only