________________
Shri Mahavir Jain Aradhana Kendra
जैन कथा
णेवः ॥२६॥
******
www.kobatirth.org
स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः । देवतादत्तलिङ्गो द्राग् राज्ञोऽभ्यर्णे जगाम सः ।। ५० ।। विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः । निजां मनोरथश्रेणीं, निवेद्येत्यवदन्मुनिः ॥ ५१ ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्यं, कोट्यापि न हि निष्ठितम् ! ॥ ५२ ॥
तनिशम्य नृपस्तुष्टोऽवादीन्मुञ्च व्रतम् द्रुतम् । ददामि कोटीमपि ते, भुंक्ष्व भोगान् यथासुखम् ॥ ५३ ॥ मुनिः स्माह कृतं द्रव्यै- सारैर्निस्पृहस्य मे । जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा - निर्गत्यो तपश्चरन् । विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ।। ५५ ।। इतश्च योजनान्यष्टा - दश सर्वत्र विस्तृता । अटव्येकाऽभवद्राज- गृहाभिधपुराध्वनि ॥ ५६ ॥
तत्र चेत्कटदासाख्या -- श्रौराः पञ्चशती मिताः । बलभद्रादयोऽभूवन् पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधा - स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तु तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रमारूढोऽपश्यदेको मलिम्लुचः । आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ।। ५९ ।। मानवगणय्यैव, समेत्ययमिति क्रुधा । गृहीत्वा ते मुनि निन्यु - रुपसेनापतिं हुतम् ॥ ६० ॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् । साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते । तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात् कारणं विना ।। ६२ ।। वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः । ध्रुवकानुच्चकैर्गाय - ननर्त कपिलो मुनिः ॥ ६३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* कपिलकेवली कथा
॥ २६ ॥