________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
習器器樂路端端器鉴端柴柴端端端端樂器继端游柴柴继籌錢
कल्पकाले च कल्याणिन, कान्तैः कल्याणभाषितैः । प्रबोधयेस्तं राजीव-मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ।। ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि व्रजन् । प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ॥ ३७॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् । तच्छृत्वेत्यभ्यधाद्भूपः कृपारसमहोदधिः ॥ ३८ ॥ यन्मार्गयसि तत्तुभ्यं, ददामि बद कामितम् । स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे । दध्यौ वस्त्रादिकं भावि, न हि माषद्वयन मे ॥ ४०॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् । गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥४१॥ यद्वा तेनापि नापत्य-विवाहादि भविष्यति । तल्लक्षं प्रार्थये दातुः, सच्चे किं स्तोकयाश्चया ॥ ४२ ॥ उद्धारो बन्धुदीनादे-लक्षणापि न सम्भवी । सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥ ४३ ॥ कोटि कोटिशत कोटि-सहस्रं वा तदर्थये । तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः ॥ ४४ ॥ मापद्वितयमूलस्याप्य-हो लोभमहीरुहः । विस्फूर्जितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते ! ॥४५॥ लोभः स्वल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा । वृद्धि यातीत्यलं तेन, सन्तोषसुखदस्युना ॥ ४६॥ विदेश मातृनिर्देशा--द्विद्यार्थमहमागतः । सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ।। ४७ ॥ मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्पता । मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदकै-विषयैस्तदलं मम । ध्यायनित्यादिसंवेगा--जातिस्मृतिमवाप सः ॥ ४९ ॥
张馨馨藥鱗鱗器器樂器器器鉴器器鉴器端端端帶錄器端端樂
For Private and Personal Use Only