________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवः
कपिलकेवली कथा
॥ २५॥
一路密密落染染染染器类落落落落带张张张张滲染器
भूभुवःस्वरित्यादि-गायत्रीमंत्रवादिनम् । दत्ताशिर्ष तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ।। २० ॥ ऊचे द्विजोऽभु मन्मित्र-पुत्रमध्येतुमागतम् । भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् । पपाठ पाठकोपान्ते, भुक्त्वा तद्धान्नि माणवः ॥२२॥ भोक्तुगतस्य तद्गेहे, कपिलस्यानुवासरम् । दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गश्च पुण्णतः । उदभूद्यौवनं दाक्ष्या-रोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत । यौवनं हि विकाराणां, सर्वेषामादिकारणम् ।। २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तश्चैव-मृचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् । सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ २७ ।। अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् । तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः । कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ २९ ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः । न च मे पत्रपुष्पादे-मूल्यं किश्चन विद्यते ! ॥ ३० ॥ तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् । सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ॥ ३१॥ तछूत्वा कपिलोप्यन्त-रधृताऽधृतिमुच्चकैः । याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा। अत्रास्ति श्रेष्टिषु श्रेष्ठो, धनाख्यो धनदोपमः ।। ३३ ।। यस्तं प्रबोधयेत्सुप्त, स तस्मै स्वर्णमापको । ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ॥३४॥
张张器架张张张张张端端樂樂樂张张张张张際燃燃燃
॥२५॥
For Private and Personal Use Only