________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobatirth.org
राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके । यावदायाम्यहं ताव - त्यावनीयमिदं वनम् ॥ ७ ॥ प्रतिबन्ध मा कृथास्त्व -- मित्युक्तः स्वामिना ततः । उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ ८ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् । तदाऽसौ मूर्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ ९ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् । तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ॥ १० ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः । जिनोपान्ते प्रववाज, केशिराजकृतोत्सवः ॥ ११ ॥ तपोभिरुपवासाद्यै- मसान्तैरतिदुष्करैः । शोषयन्कर्म कार्य च, राजर्षिर्विजहार सः ॥ १२ ॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभृद्रजा । भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ।। १३ ।। उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः । दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ १४ ॥ पुरे वीतभयेऽन्येद्यु — रुदायनमुनिर्ययौ । केशिभूपस्तदामात्यै - रित्यूचे हेतुवैरिभिः ॥ १५ ॥ परि हैजितो नूनं, मातुलस्तव भ्रूपते ! । राज्यलिप्सुरिहायासी - ततो मा तस्य विश्वसी ! ॥ १६ ॥ tha राज्यनाथोऽसौ राज्यं गृह्णातु किं मम ? । धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुपा १ ॥ १७ ॥ अभ्यर्थी वा धर्मः, क्षत्रियाणां न खल्वयम् । प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥ १८ ॥ प्रतिदद्या न तद्राज्यं प्रत्यदान्न हि कोऽपि तत् । तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ॥ १९ ॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् । व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ॥ २० ॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि । तस्मै दापितवांस्तस्मा — द्विषं चापाहरत्सुरी ॥ २१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir