________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
श्री पार्श्वनाथ घरित्रम्
॥१६॥
带张张张张张张諾蒂器端端端端带张辛那张带带带带游
मार्गशीर्षाद्यदशम्यां, प्रथमे वयसि स्थितः । ज्ञातखण्डवने वीर एकाक्येवाददे व्रतम् ॥६४॥ (त्रिभिः सम्बन्धः) ज्ञानत्रयधरो धीरो, गृहस्थत्वेऽभवत् पुनः । तुर्य ज्ञानं तदोत्पेदे, मनःपर्यवसंज्ञकम् ॥ ६५ ॥ तत्रोद्यानेऽखिलान् ज्ञातीन् , पृष्ट्वाऽनस्तमिते खौ । कुमार(मा) ग्राममायातः, सायं तु प्रतिमां स्थितः ॥ ६६ ॥ एकस्तत्रैत्य गोपालोऽवग् वीरं-मद्वषाविमौ । चिन्त्यौ यावद् विधायैमि, कार्य गोदोहनादिकम् ॥ ६७॥ मौनेन नावगीशोऽपि, स गत्वाऽऽगान पश्यति । लग्नो भ्रमितुमप्येतावायातावन्तिकं विभोः॥ ६८॥ दृष्ट्वा रात्रिभ्रमात् क्रुद्धोऽधावतोत्पाटय सेलकम् । स्तेन इत्युपार्थमथास्मार्षीद् जिनं हरिः॥६९॥ कथमुपात्तचारित्रः, स्वामी विहरति क्षितौ ? । तथाध्यान्तं तमालोक्य, द्रागेत्य स्म निषेधति ॥ ७० ॥ ततः कृताञ्जलिः प्राहोपसर्गबहुलो विभो! । चिरं भावी विहारस्ते, पूर्वकर्मानुभावतः ।। ७१ ॥ यद्यादिशति मां स्वामी, वारयाम्यन्तिके स्थितः । वीरोऽवादीद् हरे ! नैवं, भूतं भावि भवत्यहो! ॥७२॥ यदन्यनिश्रयार्हन्तोऽर्जयन्ति किल केवलम् । किन्तु स्ववीर्यपुरुषाकारादेव हि केवलम् ।। ७३ ॥ सिद्धार्थव्यन्तरं स्वामिसम्बन्धिनमथो हरिः । आदिश्यादृश्यतां प्राप्तो, विद्युदुद्योतवत् क्षणात् ॥ ७४ ॥ पारणाय प्रगे प्राप्तो, बलस्य गृहिणो गृहे । परमानेन तेनापि, स भक्त्या प्रतिलाभितः ॥ ७५ ॥ देवो ष्टमहोदानं, नेदुर्दुन्दुभयो दिवि । चेलोत्क्षेपो रत्नवृष्टिः, पञ्च दिव्यानि जज्ञिरे ।। ७६ ।। कृत्वाऽऽद्य पोरणं पात्रे, तत्रेशो देवष्यभृत् । तापसाश्रममायातो, मायातोत्र पराङ्मुखः ॥ ७७ ।। तत्र मित्रं कुलपतिः, पितुरास्तेर्हतः स तु । उद्घाहुर्मिलनायाऽऽगात्, पूर्वाभ्यासाद् विभुस्तथा ॥ ७८ ॥
端路第张路举柴柴柴柴路器錄器等器蒂蒂张柴柴柴柴柴燒
|॥१६॥
For Private and Personal Use Only