________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्समक्षं प्रभुं शक्रोऽपृच्छत् सिंहासनस्थितम् । शब्दस्य लक्षणं तथ्यं सर्व स्वाम्यपि तं जगौ ॥ ४९॥ अचिन्तयदुपाध्यायो, मानादपि कणो महान् । यदहो ! वेत्त्ययं बालस्तन्नामापि न वेम्यहम् ॥ ५० ॥ तेनावधारितं सम्यक्, सर्व सद्धारणावता । ततः (प्रभृति जैनेन्द्रं कृतं) प्रवृत्तमत्रादावेन्द्रं व्याकरणोत्तमम् ।। ५१ ॥ त्यक्तबालोचितावस्थं, क्रमेण प्राप्तयौवनम् । विज्ञाय पितरौ भोगसमर्थ वीरमान्मजम् ।। ५२॥ महदुज्ज्वलकुल्या(ला)याः, शुभे चन्द्रबले तिथौ । राजकन्यायशोदाया, ग्राहयामासतुः करम् ॥ ५३ ॥ युग्मम् ॥ भुआनः पञ्चधा भोगान् , निःस्पृहोऽपि नरोचितान् । प्रियदर्शनाभिधा (ऽऽख्यां)पुत्री, स्वानुरूपामजीजनत् ॥ ५४॥ श्रीपाश्र्थापासकीभूय, श्रीवीरपितरावथ । मृत्वाऽनशनयोगेन, माहे वाऽच्युतं श्रितौ ॥ ५५ ।। अपूर्णाभिग्रहो दक्षपतिज्ञो ज्ञातनन्दनः । विनीतो भद्रकोऽष्टाविंशत्यब्दान्यस्थाद् गृहे विभुः ॥ ५६ ॥ पृष्टोऽथ बर्द्धमानेन, व्रतार्थ नन्दिवर्द्धनः । स्पष्टमाचष्ट मा भ्रातः !, क्षेप्सीः क्षारं क्षते क्षतम् ।। ५७ ॥ ततो वर्षद्वयं तस्थौ, गार्हस्थ्येऽस्योपरोधतः । दाक्षिण्यसेवधिर्वीरः, शुद्धसाधुखिाधिकम् ।। ५८ ।। अथो लोकान्तिका देवा, अभ्येत्येत्याशिषं ददुः । जय नन्द जय भद्र ! भद्रं ते क्षत्रियोत्तम ! ॥ ५९॥ बुद्धधस्व भगवन् ! लोकनाथ ! धर्मेऽस्त्वविघ्नता । इति कृत्वा जयशब्द, प्रयुञ्जन्ति प्रभोः पुरः ॥६० ॥ युग्मम् ।। चारित्राबसरं स्वामी, जानन ज्ञानेन तु स्वयम् । ताम्रचूडैनिशाशेषमिव तैबाधितः क्षणम् ।। ६१ ॥ प्रदाय वार्षिकं दानं, मिलितैश्च चतुर्विधैः । सुपर्वराजैस्तैः सर्वैस्तीर्थाम्भोभिः कृताप्लवः ॥ ६२॥ सर्वाङ्गाभरणैश्चारु चन्दनैश्चर्चिताङ्गभृत् । कृतषष्ठतपाश्चन्द्रप्रभाख्यां शिविकां श्रितः ॥ ६३ ॥
聯錄器端端柴柴柴柴籌錄器端端端榮路聯聯號聯樂器等
For Private and Personal Use Only