________________
Shri Mahavir Jain Aradhana Kendra
जैन कथा - र्णवः
।। १५।।
www.kobatirth.org
प्रमृज्य सिक्त्वा मञ्चातिमञ्चोल्लोचाञ्चितं पुरम् । ऊर्ध्वक्रतोरुमुशल, बद्धचन्दनमालिकम् ॥ ३५ ॥ नैकतालाचराकीर्ण, कुरुत त्वरितं स्वयम् । सर्वं विधाय ते राज्ञः, आज्ञां प्रत्यर्पयन्त्यथ ॥ ३६ ॥ दशाहमहिमारम्भे वर्त्तमाने नृपोऽकरोत् । उच्छुल्कमुत्करं मानवर्द्धनं गुप्ति (बन्दि ) मोक्षणम् ॥ ३७ ॥ धात्रीत्वं पञ्चभिर्देवीभिः कुर्वाणाभिरन्वहम् । प्रापोपचयमङ्गेन, स्वामी चामीकरच्छविः ॥ ३८ ॥ किञ्चिनावस्य, सुराणामग्रतः प्रभोः । सद्गुणोत्कीर्त्तनं शक्रः, सुधर्मा (मं)स्थो व्यधादिदम् ॥ ३९ ॥ बालोऽबालस्वभावोऽसौ वीरोऽबालपराक्रमः । नैव भापयितुं देवैः सशकैरपि शक्यते ॥ ४० ॥ तत्रैकस्तद्वचः श्रुत्वाऽश्रद्दधानः सुरो हृदि । एति वीरान्तिकं तूर्णं, भापनार्थ निरर्थकम् ॥ ४१ ॥ तले तिन्दुकवृक्षस्य, सर्परूपं विधाय सः । स्थितः परे भयभ्रन्ता, बाला नेशुर्दिशोदिशम् ॥ ४२ ॥ निर्भीको भगवान् नागं, पाणिनाऽऽदाय रज्जुवत् । दयावान् दूरमुत्सृष्टवानवाम (न) मना मनाक् ॥ ४३ ॥ पुनर्विधाय बालस्य, रूपं क्रीडन् सुरो जितः । प्रभुणा तुरगीभूतः प्रभुरप्यारुरोह तम् ॥ ४३ ॥ नभस्युत्पतितो वर्द्धमानो मानोज्झिताङ्गभृत् । सविकारं तदाकारं विलोक्य प्रभुरप्यथ ॥ ४४ ॥ मुष्टिप्रहारं पृष्ठेऽदात्, ततः संहत्य कैतवम् । नत्वा वीरं गुणान् गृह्णन्, स्वर्गी स्वर्ग जगाम सः ।। ४५ ।। अथाधिकाष्टवर्ष तं, विज्ञाय पितरावपि । कृतकौतुकमाङ्गल्यं, वस्त्राभरणभूषितम् ॥ ४६ ॥ गजारूढं पुरः प्रोयनिनादाद्वैतबन्धुरम् । निन्यतुर्लेखशालायां, गायद्धवलमङ्गलम् ॥ ४७ ॥ युग्मम् ॥ विज्ञायावधिना शक्र, एत्य रूपं द्विजन्मनः । कृत्वाऽऽसनं प्रभोर्योग्यं, स्वयोग्यं चाप्यचीकरत् ॥ ४८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री पार्श्वना थ चरित्रम्
।। १५ ।।