________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
端端樂器器器端端樂端藥鱗器樂器继器继器鉴端端端器
गर्भतः सप्तमे मासे, स्वाम्यभिग्रहमग्रहीत् । उपादेयं मया मातापित्रोनों जीवतोतम् ॥ २३ ॥ नवमासेऽथ सम्पूर्णे, सार्द्धसप्तदिनोत्तरे । चैत्रशुक्लत्रयोदश्यामिन्दौ हस्तोत्तरानुगे ॥ २४ ॥ मनोऽनुकूलवातेषचस्थानस्थग्रहेषु सः । प्रक्रीडितप्रमुदितावन्यां जनपदोदये ॥२५॥ कन्याराशिः सिंहलक्ष्मा, निशीथे काञ्चनधुतिः । जात उत्पादयन् सौख्य, क्षणं नारकिणामपि ॥ २६ ॥ त्रिभिः सम्बन्धः इतश्च दिक्कुमारीणामासनानि चकम्पिरे । वितेनुः सूतिकर्माणि, स्वानि स्वान्येत्य भक्तितः ॥ २७ ।। ज्ञात्वाऽऽसनाकम्पवशादथोच्चकैर्घष्टां सुघोषां हरिरप्यताडयत् । अभूत तदानीं युगपन्निनादाद्वैतं समग्रेषु सुरालयेषु ॥२८॥ विमानमारुह्य महत्प्रमाणमेत्याहतो जन्मगृहं जनन्याः। दवा त्वपस्वापनिकां समीपे, मुक्त्वा तदाकारमुदाररूपम् ।।२९॥ सौधर्मनाथः प्रविधाय पञ्चधाऽऽत्मानं जिनं पाणिपुटे प्रहर्षुलः। जन्माभिषेकं विदधे सुराचले, यथाक्रमं सर्वसुरेश्वरैः समम् ॥ ३० ॥ (युग्मम् ) आनीय पश्चादपनीय निद्रामुद्घोषणां बाहरवेण चक्रे । शृण्वन्तु भोः सर्वसुपर्वसङ्घा! विरूपकं नेतुस्थास्य मातुः ॥३१॥ ये चिन्तयिष्यन्ति हृदा कदाचित्, तेषां शिरांस्यजकमञ्जरीवत् । (युग्मम् ) स्फुटं स्फुटिष्यन्ति किलैवमुक्त्वा, हरिः सुरेन्द्राश्च गता यथागतम् ॥ ३२ ॥ प्रातः प्रवर्द्धापनिका प्रसिद्धसिद्धार्थराजाय प्रियंवदादात् । सुतावतारं स तदा तदास्याज्छत्वा ममौ नो मनसि प्रकामम् ॥३३॥ किरीटवर्जामखिलामलङ्कृति, दास्यै ददावात्मतनोस्ततो नृपः। प्रभातकृत्यानि विधाय कृत्यविदाकार्य कौटुम्बिकपुंस इत्यवक् ॥ ३४ ॥
端端端樂器端端游路第露器端端跳號號路器端端端游说
For Private and Personal Use Only