________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवा ॥१४॥
श्री पार्श्वनाथ चरित्रम्
端端端卷滕器器等器樂器器錄器器樂蒂蒂器茶器茶器紫藤
उत्थायोत्कृष्टया गत्या, राजहंसीसहक्षया । यत्राऽऽस्ते ऋषभदत्तस्तत्रैत्य तमबोधयत् ॥ ८॥ सुप्ताऽद्य शयनीयेऽहं, स्वामिन् ! पीक्षितवत्यमून् । तदेषां फलमाख्याहि, बुद्धि-विज्ञानपूर्वकम् ॥९॥ स विमाऽह देवानुप्रिये ! लाभोऽङ्गजस्य ते । भोगलाभोर्थलाभश्च, भावी लाभः सुखस्य च ॥१०॥ श्रुत्वेति मुदिता गेहं, गत्वा गर्भ दधत्यसौ । मुहूर्त्तमिव द्वाशी तिर्वासरानत्यवाहयत् ॥११॥ निष्पकम्पमभृत् कम्प्रमथ शक्रस्य विष्टरम् । स ज्ञात्वाऽवधिना जन्माहतश्चेतस्यचिन्तयत् ॥१२॥ नेदं भूतं भवेन्नैव, न भविष्यति कर्हि चित् । अर्हचक्रि-त्रिखण्डेशादयो यत् पुरुषोत्तमान् ॥ १३ ॥ दरिद्रादिकुलेष्वेवं, नोत्पद्येरन् कदाचन । कर्मोदयदथोत्पन्ना, जायन्ते नेति निर्णयः ॥ १४ ॥ (युग्मम् ) तथाऽयं भगवान् वीर उत्पन्नस्तादृशे कुले । ततो जीतमतीतानागतानां वज्रिणामदः ॥१५॥ कुलेभ्यस्तादृशेभ्यो यदुद्धृत्योत्पादयन्त्यमी । अग्रोग्रादिकुलेष्वेवाहदादीन् पुरुषोत्तमान् ॥ १६ ॥ ममापीदमतः श्रेय इति सश्चिन्त्य वासवः । नैगमेषिणमादिक्षदाकार्याग्रसरेश्वग्म ॥ १७॥ भो देवानुप्रियादोर्हद्वैयावृत्यं कुरुत्तमम् । सद्यस्तदा तदादेशमासाद्य मुमुदेऽसकौ ॥ १८ ॥ ततश्च वैक्रियोद्घातं, कृत्वैत्येशानकूणके । चण्डादिगतिभिर्विप्रकुण्डग्रामाय सोऽचलत् ॥ १९ ॥ एत्यापस्वापिनी मातुर्दत्वा लात्वा करद्वये । निराबाधं न्यधाद् वीरं, स कुक्षौ चेटकस्वसुः ॥२०॥ आश्विनाद्यत्रयोदश्यां, चन्द्रे हस्तोत्तरास्थिते । त्रिशलायां स उत्पन्नः, पत्न्यां सिद्धार्थभूपतेः ॥ २१॥ देवानन्दा त्रिशला च, तस्यां निशि निजानने । निर्गच्छतः प्रविशतः, स्वमांस्ते पश्यतः समम् ।। २२॥
॥१४॥
For Private and Personal Use Only