________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobatirth.org
एकदा श्रीजिनाधिशा मूले वटतरोः स्वयम् । कायोत्सर्गस्थिताः सन्ति ध्यानस्तिमितलोचनाः ॥ ४८ ॥ दुर्थ्यानात् कमठो मृत्वा, मेघमाली सुरोऽजनि । उपसर्गे कृते तस्मिन् न चचाल प्रभुर्मनाक ॥ ४९ ॥ अवाप्य केवलज्ञानं श्रीपार्श्वपरमेश्वरः । भुक्त्वा वर्षशतायुष्कं जगाम शिवमन्दिरम् ॥ ५० ॥ श्री मुद्रित पौपदशमीकथातः उद्धृतं इति श्री पार्श्वनाथजिनचरित्रम् संपूर्णम्
५ देवाधिदेवतीर्थंकर - श्री महावीरस्वामिचरित्रम्
इतच जम्बूद्वीपस्य, भरते धनुराकृतौ भूरिभूदेवभृदेवकुण्डग्रामाभिधं पुरम् ॥ १ ॥ कोडालगोत्रस्तत्रर्षभदत्ताख्यो द्विजोत्तमः । जालन्धरकुलजाऽस्य, देवानन्देति पत्न्यभूत् ॥ २ ॥ ( युग्मम् ) तस्याः कुक्षौ समुत्पेदे च्युत्वाऽर्द्धनिशि कल्पतः । आपाढसितपष्ठयां स, ज्ञानत्रयपवित्रितः ॥ ३ ॥ च्योष्येऽत इति जानाति, च्युतोऽस्मि चेत इत्यपि । च्यवमानो न छद्यस्थस्यैकसामयिकज्ञता ॥ ४ ॥ सा ततस्तादृशे तल्पे, सुखसुप्ता सती सती । चतुर्दश ददर्शेमान्, स्वमानद्भुतदर्शनान् ॥ ५ ॥ सिंहेभ गोरमा-दाम- चन्द्रार्क- ध्वज- कुम्भकाः । पद्मसरोऽब्धिर्विमानरत्नं रत्नोच्चयः शिखी ॥ ६ ॥ द्वैतान् दृष्टष्टा सा, प्रबुद्धा प्रीतमानसा । हर्षोत्कर्षोल्लसल्लोमराजी राजीवलोचना ॥ ७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
**************************