________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ऊचे कुलपतिः स्वामिन् ! प्रासुकोपाश्रयाश्रयात् । अनुग्राह्योऽस्त्वयं वर्षावस्थित्याऽवस्थितात्मना ॥ ७९ ।। दाक्षिण्येन पुनस्तत्रायातोऽस्थात् प्रतिमास्थिरः । त्रोटयन्त्युटजांस्तार्णान् तिर्यञ्चः प्रावृडागमे ॥ ८० ॥ निर्दयास्ताडयन्त्यन्ये, नेशस्तान् निर्ममत्वतः । अवोचन्नपरे प्रीत्या, गुरवे सोऽप्यवक् (सोऽवक् च ) प्रभुम् ॥ ८१ ॥ देवार्य ! शकुनी नीडं, पीड्यमानं हि रक्षति । त्वत्पिता जगतीपीठं, किं भवान् नैक (व) मास्पदम् १ ।। ८२ ॥ अप्रीतिकारि दूरेण, स्थानं त्याज्यं तपोधनैः । विजहारेति वर्षासु, न सन्तोऽन्यासुखावहाः ॥ ८३ ॥ व्युत्सृष्टाङ्गेन मौनेन, प्रीतिमद्गृहवासिना । पाणिपात्रेण गृहिणोऽभ्युत्थानाद्यविधायिना ॥ ८४ ॥ भाव्यं मयेत्यसौ पञ्चाग्रहीदुग्रानभिग्रहान् । अथोपसर्गा ग्रन्थेभ्यो, विज्ञेया विबुधैरिह ॥ ८५ ॥ [नोच्यन्ते ग्रन्थबाहुत्यादिति] वीरेण भ्रमताऽऽमे (ते) न, यत्तपस्तप्तमुत्कटम् । पक्षास्त्रयोदशाब्दानि, द्वादशेत्युच्यतेऽधुना ॥ ८६ ॥ मास्का चतुर्मास्यो, नव द्वे च त्रिमासिके । पट् द्विमास्यश्चैकमासी, द्वादशेति तपोऽभवत् ॥ ८७ ॥ अर्द्ध- र्द्ध-सार्द्ध द्विमास्यश्च द्वासप्ततिद्वे द्वे । भद्राद्याः प्रतिमास्तिस्रो, द्वि-चतुर्दशवासरैः ॥ ८८ ॥ प्रतिमा द्वादशाच्छिना अष्टमेनैकरात्रिकी । साभिग्रहा शराहोनां, षण्मासीं वत्सपत्तने ॥ ८९ ॥ षष्ठानां द्विशतीमेकोनत्रिंशदधिकां व्यधात् । त्रिशत्येकोनपञ्चाशत् पारणाः सर्वसङ्ख्यया ॥ ९० ॥ युग्मम् ॥ चतुर्थभक्तं नो नित्य-भक्तं कर्हिचिदप्यभूत् । अपानकं तथा सर्वं, तपोऽस्य चरमाईतः ॥ ९१ ॥ दीक्षायादिनमेकं च, सर्व निक्षिप्य मीलितम् । पूर्वोक्तमानञ्छनस्थ - काल एषोऽस्य शासितुः ॥ ९२ ॥ तुर्येऽह्नः प्रहरे राधविशुद्धदशमीदिने । शुक्लध्यानान्तरे वर्त्तमानस्यानुत्तरं प्रभोः ॥ ९३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir