________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोदशे रत्नराशि-निमाग्निश्चतुर्दशे । स्वमान्येतानि दृष्ट्वा, चाजागरत् सा स्वयं तदा ॥ १८ ॥ गुभो मनसि स्वमान , तान् सस्मार पुनः पुनः । जिनानां गोत्रदेवीनां नामानि, समुपाददे ॥१९ ॥ राष्ट्र काय ततः स्थानात विचरन्ती शनैः शनैः । श्रीअश्वसेनभूभर्तुः, समीपे सा समागमत् ॥ २०॥ प्रायोधयद्धवं राझी, सुधामधुरया गिरा । राजाऽपि जागरामास, कृत्वाऽऽलस्याङ्गमोटनम् ॥२१॥ पप्रच्छ राजा हे देवि ! साम्प्रतं कथमागता । तदा स्माह मया स्वामिन, ! मुझे वासगृहे वरे ॥ २२ ॥ जापतीपद्वारणादिसुस्त मानि चतुर्दश । प्रबुद्धा प्रविलोक्यैवं तत्फलं ब्रूहि मत्पुरः ॥ २३ ॥ दृष्टानि चारुस्वप्नानि, राजा प्राह त्वयाऽनये ! । आत्मनो भविता पुत्रः, चक्रवर्ती जिनोऽथवा ॥ २४ ॥ सत्यमेतदिति ग्राह, राजी भृधवसद्धवम् । उररीकृत्य तद्वाक्य, जगाम निजमन्दिरम् ।। २५ ॥ प्रातःकाले समाहूताः, पण्डिताः, स्वप्नपाठकाः । तेऽपि प्रोचुस्तथा स्वप्नफल-मेका मतिः सताम् ॥ २६ ॥ नातिरूक्षं नातितिक्तं, नात्युष्णं नातिशीतलम् । भोजनं भोजयामास, स्वगर्भकुशलाय सा ॥२७॥ क्रमेण नवमासानामथ संपूर्णतां गते । उच्चैःस्थितैहैः सर्वैनिष्पन्ने क्षितिमण्डले ॥ २८ ॥ हेमन्त”र्द्वितीयश्च, मासः श्रीपौषसंज्ञकः । आद्यः पक्षस्ततश्चैव, तस्यैव दशमी तिथौ ॥ २९ ॥ पुत्ररत्नं तदा राज्ञी, सुपुवे सुखकारकम् । बिम्बोष्ठं चन्द्रवदनं नीलपद्मतनुच्छविम् ॥ ३० ॥ लक्षणर्लक्षितं सम्यक, कदलीगर्भकोमलम् । सुरासुननरैवन्द्य, श्रीपार्श्वपरमेश्वरम् (युग्मम् ) ॥३१॥ तस्मिन्नेव क्षणे भक्त्या चतुःषष्टिः सुरेश्वराः । अमीमिलन् प्रभोर्जन्माभिषेकविधिहेतवे ॥ ३२॥
For Private and Personal Use Only