________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनकथा
र्णवः ॥९ ॥
श्रीऋषमदिवचरित्रम्
器器樂器器器樂器器端端端器端器蒸器器器器器器器號
ततो योद्धं प्रवृत्तौ तौ, गजाविव मदोत्कटौ । जितः सर्वत्र तेनासौ, दृग्-वाग्-दोर्दण्ड-मुष्टिषु ।। २४७ ॥ त्रपयाऽधोमुखश्चक्री, सौनन्देयेन जल्पितम् । किञ्चिद् विनष्टं नाद्यापि, याहि भुक्ष्व निजां श्रियम् ॥ २४८ ॥ ज्वलंस्तयाऽधिकं वाचा, घृतसिक्त इवानलः । चक्री योद्धमढौकिष्ट, धिगन्धकरणं क्रुधम् ॥ २४९ ॥ तस्य मुक्तानि शस्त्राणि, बहलीशे वृथाऽभवन् । वज्रासारगिरौ दन्तप्रहारा इव दन्तिनः ॥ २५०॥ कथं चक्रीत्यसौ चित्ते, सन्दिहानस्य चक्रिणः । विद्युदुद्योतवद् दीप्रं. चक्रं करमशिश्रयत् ॥ २५१ ।। तदाप्य हृष्टतुष्टात्मा निधानमिव निर्द्धनः । प्राह बाहुबलिन् ! याहि, भ्रातृघावकपातकम् ॥ २५२ ॥ मा देहि भुक्ष्व साम्राज्यं, स्वीकृत्याज्ञां परं मम । पश्चात् पश्चात्तापमाप्स्यसीति चेतसि चिन्तय ।। २५३ ॥ युग्मम् स्मित्वेषदार्षभिः प्रोचे, क्रोधान्धो धरणीधवम् । मुग्ध ! दुग्धमुखास्माकं, मा दर्शय विभीषिकाम् ॥ २५४ ॥ मुश्चामुं लोहखण्डं स्वं, खण्डीकुर्वे स्वमुष्टिना । सोऽमुचञ्चक्रमित्युक्ते, हाहारवपरे जने ॥ २५५ ॥ गोत्रे प्रभवतीदं नो, स्पृष्ट्वोरःस्थलमार्पभेः । पश्चादागत्य हस्तस्थं तदभूच्चक्रवर्तिनः ॥ २५६ ॥ सचक्रं चूर्णयाम्येनं, मुष्टिमुत्पाटथ धारितः । अत्रान्तरेऽन्तरायाय, बभूव भवितव्यता ॥ २५७ ॥ आः ! पापारम्भसंरम्भः, कोऽयं मे साधुगर्हितः ? । स्मृत्वेति सद्भिरारब्धं, नान्यथेति स्वमुष्टिना ॥ २५८ ॥ उत्पाटय स्वशिरःकेशान्, क्लेशानिव महाप्रती । व्रतमादाय तत्रास्थान्मानी प्रतिमयाऽऽपंभिः।।२५९॥ (त्रिभिः सम्बन्धः) मुक्त्वा मानं नतश्चक्री, मा मुश्चकाकिनं च माम् । इत्युक्तोऽप्यनवीन्नासौ, मेरुवद् ध्याननिश्चलः ॥२६०॥ ततस्तदङ्गजन्यस्तराज्यश्चक्री गृहं गतः । बुभुजे चक्रिणो भोगानेकच्छवां विधाय गाम् ॥ २६१ ॥
錄器鉴器蒸器蒸器端聯聚器器器器器器聯聚器器號藥
॥९
॥
For Private and Personal Use Only