________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा सूत्रकृतो वैतालिकाध्ययनदेशनात् । प्रबुद्धा जगृहुर्दीक्षां, सन्तो हि सफलोद्यमाः ॥ २३२ ॥ चक्री चकमथादाय, विनीतायामुपागतः । चक्राप्रविशने हेतु, पुनः पप्रच्छ मन्त्रिणः ।। २३३ ॥ तेप्याहुरजिते शत्रावेकस्मिन् प्रविशेन्न तत् । कथमस्त्यजितः कोऽद्याप्याहुर्बाहुबलीति ते ॥ २३४ ॥ ततो दूतं सुवेगाख्यं, प्राहिणोदनुजन्मने । सोऽपि गत्वा जगादैवं, त्वामाह्वयति चक्रभृत् ॥ २३५ ।। किमर्थमात्मसेवये, बली बाहुबली जगौ । आः पापं ! स च पापीयानियतापि न तृप्यति ।। २३६ ॥ मत्तो मत्तोऽपि शुश्रूषां, सिंहान्मृग इवेहते । जानाति स यथा पूर्व, ग्राहिता भ्रातरो व्रतम् ॥ २३७ ॥ तथैनं ग्राहयिष्यामि तय भीषिकयेति तत् । ते कपित्था न चाल्यन्ते, मरुता ये परे वयम् ।। २३८ ॥ सावष्टम्भमभाषिष्टित्येवं दूतपुरो वचः । उपेक्षितोऽसि दृतत्वाद् याहि याहि म्रियस्व मा ॥ २३९ ॥ वक्तव्यं स्वप्रभोरग्रे, मा काहिलीपतेः । आशा स्वमेऽपि सेवाया, युद्धश्रद्धा यदैहि तत् ॥ २४ ॥ सर्वं तदुक्तमेत्याख्यद् दृतश्चक्रिण आनतः । सोऽपि कोपप्रकोपेण, यात्राभम्भामवादयत् ॥ २४१ ॥ चतुरङ्गचमूचकाक्रान्तभूर्भरतेश्वरः । बहल्या एत्य सीमानं, तस्थौ स्वस्थमना मनाक् ।। २४२॥ तमागतं निशम्य श्राग् , बलिष्ठो बहलीपतिः । स्वपुर्या निर्ययौ वर्यतूर्यसूचितदोर्जयः॥ २४३ ॥ रणकण्डूलदोर्दण्डा, अवतरू रणाङ्गणे । स्वस्वेशवद्धि[विहितोत्साहा, योद्धारः सैन्ययोर्द्वयोः ॥ २४४ ॥
आर्षभिर्जनसंहारं, वीक्ष्योचे चक्रवर्तिनम् । कथं निरपराधानां वधो बन्धो ! विधीयते ! ॥ २४५ ॥ मिथोऽस्ति ह्यावयोवैरं, तेनान्योन्यं रणोऽस्तु नौ । चक्रिणाऽप्यनुमेने तदेकैव सुधियां हि धीः ॥ २४६॥
长柴晓樂器端的能需蹤器端端端端路路號聯端端继器端
For Private and Personal Use Only