________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीऋषभदिव चरित्रम्
滕晓晓张密密柴柴柴路器等婆婆亲密密密饰陈晓饰摩法
तस्मिन्नजीर्यमाणेज्ने, युम्मिनः प्रभुमैयरुः । प्रभुणाभाणि भुनीवं धृष्ट्वा हस्तेन निस्तुषम् ॥ १५७ ॥ न जीर्यति तथाप्येतत् ततस्तेऽस्य पभूक्तितः। घर्षणं तीमनं हस्तदोर्मूले तापनं व्यधुः ॥ १५८ ॥ कालस्य मध्यमत्वेनोत्पेदेऽग्निर्वृक्षघर्षतः । भुअतां पक्वमत्रान, ज्ञानात् ज्ञात्वाऽऽह तान् प्रभुः ॥ १५९ ॥ प्रक्षेप्य दाहाचौषध्या गजारूढप्रभोः पुरः । युग्मिनः प्राहुरस्मभ्यं, ददाति स न किञ्चन ॥ १६॥ विज्ञायावसरं स्वामी, तानाहाऽऽनीयतां हि मृत् । तदादौ तं गजेन्द्रस्य, कुम्भं कुम्भस्थलेऽकरोत् ।। १६१॥ कृत्वा प्रत्याह तानेष, स्थानान्येतादृशानि भोः !। निर्माय पक्वमत्रान्नं, भुअतां तनुपुष्टये ।। १६२ ।। एवं लोह-धट-क्षौर-चित्रचीवरकारिणाम् । शिल्पान्येकस्य चैकस्य, विंशतिविंशतिर्भिदः ॥ १६३ ॥ कर्माणि कृषिवाणिज्यादीनि लोकाय चादिशत् । कर्मानाचार्यकं शिल्पं, स्यादाचार्योपदेशजम् ॥ १६४ ॥ बाया दक्षिणहस्तेनाशिक्षयताक्षरावलीम् । सुन्दर्या वामहस्तेन, गणिताङ्कांश्च नाभिभूः ॥ १६५ ॥ चतुःषष्टिर्गुणान् स्त्रीणां, रूपं कर्म तथार्षमेः । बाहुबलेर्लक्षणानि, नरादीनामदर्शयत् ॥ १६६ ॥ तांस्तन्नामानुगे देशे, पुत्रान् राज्ये न्यबीविशत् । सर्वलोकोपकाराय, यजन्माधाहतां भवेत् ॥ १६७ ॥ त्रिषष्ठिं पूर्वलक्षाणि, राज्यं पालयतोऽत्यगुः । ईयुलॊकान्तिका देवाः, कल्पतः कल्पतस्त्वथ ॥ १६८॥ जय त्वं नन्द भरे ते, क्षत्रियवृषभास्तु ते । धर्मेऽविघ्नं धर्मतीर्थ, तीर्थनाथ ! प्रवर्त्तय ॥ १६९ ॥ बोधयन्तीत्यादिवाग्भिः, स्वयम्बुद्धमपि प्रभुम् । बन्दिनः प्रातराशीर्भिर्जागरूकमिवाधिपम् ॥ १७० ॥ प्रारेमे वार्षिकं दातुं, धनदानीतशेवधेः । ईप्सितं दानमर्थिभ्यः, स्वयमावालभोजनम् ॥ १७१ ॥
23-9-88888888888888888888-81
॥६॥
For Private and Personal Use Only