________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
毕露警器端茶器聯準器器器端錄器器蒸器蒸器諜聽醫藥強
त्रीणि कोटिशतान्यष्टाशीतिकोटीः करार्पितम् । साशीतिलक्षका वर्षे, दानमेतज्जगद्गुरोः ॥ १७२ ॥ अयो चैत्रासिताष्टम्यां, पष्ठेनाऽहोन्तिमेंऽशके । शिविका सुदर्शनाख्या, त्यक्त्वा सिद्धार्थकानने ॥ १७३॥ चतुःसहौ पानां, सहाशोकतरोस्तले । देवदृष्यधरो धीरः, पावाजीद् वृजिनोज्झितः ॥ १७४ ॥ युग्मम् ॥ चतुःसहस्राः कच्छाद्या, लोचं कृत्वा स्वयं नृपाः । करिष्यति यथा नाथः, करिष्यामो वयं तथा ॥ १७५ ॥ इति ध्यात्वाऽन्वगुथि, व्युत्सृष्ट-त्यक्तविग्रहः । पुरं ग्राममनुग्राम विजहारेशिताऽपि हि ॥ १७६ ॥ न जानाति जनो भिक्षा, का ? के भिक्षाचरा ? इति । कच्छाद्या अलभमानास्तां, बभूवुस्तापसा बने ॥ १७७॥ नमिबिनमिरागत्याऽहतुरत्रान्तरे प्रभो!। चारित्रावसरे प्राप्तमावाभ्यां किश्चिदेव न ॥ १७८ ॥ इदानीमपि तद् देहीत्युक्त्वा सेवां प्रचक्रतुः । कायोत्सर्गस्थभूशुद्धि-पयःसेकादिभिभृशम् ॥ १७९ ॥ धरणेन्द्रोऽन्यदाऽयातो, वन्दितुं तौ तथास्थितौ । वीक्ष्याह कथमहन्तं, सेवाथे ? स्वार्थमाहतुः ॥ १८० ॥ नीरागोऽयं महाभागो, निग्रहानुग्रही न च । कुरुते युवयोरेत राज्यं ददे मनोहरम् ॥ १८१॥ पुरान् पञ्चाशतं षष्टिं, वैताढ्ये दक्षिणोत्तरे । संस्थाप्य स्थीयतां श्रेणी, सुखेनेत्याह नागराट् ॥ १८२ ।। अष्टाचत्वारिंशद् विद्यासहस्त्रान् स तयोर्ददौ । महतां पादसेवा हि, सत्या सत्यं फलेग्रहिः ॥ १८३ ॥ स्वामिभक्तिफलं खस्य, दशर्यन्तौ पितॄन् प्रति । तौ परिच्छदमादाय, सद्यो वैताढ्यमीयतुः ॥ १८४ ॥ वर्ष यावनिराहारो, दैन्यहीनः प्रभुभ्रमन् । वस्त्राभरण-कन्याभिश्छत्राद्यैश्च निमन्त्र्यते ॥१८५ ।। क्रमाद् गजपुरं प्राप्तो, वर्षान्ते विहरन् प्रभुः । यत्र बाहुबले पौत्रः, सोमप्रभनृपाङ्गजः ॥ १८६ ॥
For Private and Personal Use Only