________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृषभाङ्को धनूराशिर्थ्यातरुक्मसमाङ्गरुक् । छत्राकारशिरा जानुलग्नबाहुर्महाशयः ॥ १४२ ॥ नीलोत्पलाभनिःश्वासो, जातजातिस्मृतिः प्रभुः । कान्तिभिर्बुद्धिभिस्तेषु मनुष्येष्वधिकोऽभवत् ॥ १४३॥ (चतुर्भिः सम्बन्धः) अकालमृत्युराद्योऽभृद् बालस्तालफलाहतः । कन्या कुलकृता पत्नी, वृषभस्येति रक्षिता ॥ १४४ ॥ भोगयोग्यं विभुं ज्ञात्वा, हरिरेत्य वरक्रियाम् । देव्यो वधूक्रियां चक्रुः सुमङ्गला-सुनन्दयोः ॥ १४५ ॥ प्रभोः षट्पूर्वलक्षेषु, युग्मयुग्मं गतेष्वभूत् । क्रमेण भरत -त्रायौ, सौनन्देयश्च सुन्दरी ॥ १४६ ॥ पराप्येकोनपञ्चाशतमवत सुमङ्गला । युग्मान्यतिक्रमे नीतेः कथनं वृषभस्य च ॥ १४७ ॥ दण्डं करोति रराजेति, शिष्टं ते मोचुरस्तु सः । ब्रूध्वं कुलकृतं सोऽवगस्तु वो वृषभः प्रभुः ॥ १४८ ॥ समयज्ञः समेत्येन्द्रो, राज्यस्नात्रमसूत्रयत् । राजार्हमुकुटादींश्रालङ्कारान् न्यस्तवांस्तनौ ॥ १४९ ॥ राज्यस्नात्रकृते नीरमानीय नलीनीदलैः । युग्मिनोऽप्यागता नाथं, दहशुर्भूषितं भृशम् ॥ १५० ॥ मापत् क्लेदमिदं वस्त्राद्यर्च्यत्वात् प्रभुपादयोः । चक्रुः पत्राम्बुभिः पूजां, शिक्षयेत् कः सतां नयम् ॥ १५१ ॥ विनीताः साध्वमीम, इतीन्द्रोऽन्वर्थसूचकाम् । स्थापनां तु विनीतायाः पुर्यास्तस्यां भुवि व्यधात् ।। १५२ ॥ कुञ्जराश्व - गवादीनां राज्यार्थं सङ्ग्रहोऽभवत् । तथोत्र - भोग - राजन्य-क्षत्रियाणां क्रमोऽपि च ॥ १५३ ॥ आरक्षकार्यमित्राणि, जज्ञिरे क्षत्रियाः परे । इत्यादिसङ्ग्रहं कृत्वा, साम्राज्यं बुभुजे विभुः ॥ १५४ ॥ कन्द-मूल-दलाहारास्तथा पुष्प - फलाशिनः । बभूवुर्मनुजा नाभिसूनुः कुलकरो यदा ॥ १५५ ॥ आसभिक्षुभुजः पूर्वे, मुख्येनेक्ष्वाकवो ह्यमी । शणसप्तदशं सस्यं भुञ्जते चाममेव ते ।। १५६ ॥
For Private and Personal Use Only