________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
茶密密密迷路举茶类茶涨涨涨涨落落亲密密密密密密堅多
बज्रनाभः समुत्पन्नचक्ररत्नो भुवस्तलम् । प्रासध्य बन्धुभिः साद, भुक्तवांश्चक्रिणः श्रियम् ॥ ८२ ॥ स्वाधीनानि निधानानि, नवाप्यस्य चतुर्दश । रत्नान्यश्वरभाना, लक्षाश्चतुरशीतिकाः ।। ८३ ।। चतुःषष्टिसहस्राणि, खियोऽस्य भोग्यतामगुः । वेदाक्षिलक्षपूर्वाणि, राज्यं भुक्त्वान्तिके पितुः ।। ८४ ।। सबन्धुर्बतमादत्ताभूच्चतुर्दशपूर्ववित् । चत्वारो बाहुमुख्याश्चैकादशाङ्गविदोऽपरे ॥ ८५ ॥ बज्रनाभोऽभवत् सरिईदाराधनादिभिः विंशतिस्थानकैस्तीर्थकृत्कर्मा दसौ पुनः ।। ८६ ॥ बाहुबहूनामन्नादिदानतश्चक्रिणः श्रियम् । सद्विश्रामणयाऽनर्ज सुबाहुर्बाहुशक्तिताम् ॥ ८७ ॥ सुलन्धमेतयोजन्म, सद्वैयावृत्यकारिणोः । व्याख्यान्तीत्यादिनाऽऽचार्याः, सन्तः सत्पक्षपातिनः ॥ ८८॥ श्रुत्वा पीठ-महापीठौ, स्वाध्याय-ध्यानवन्धुरौ । सातमत्सरौ चित्ते, बदतः स्म परस्परम् ॥ ८९ ॥ शरीरसुखकारी स्यात् , प्रायः श्लाघ्यो जने नरः। न धर्मे दृश्यतेनान्यथाऽहो ! मोहविजृम्भितम् ॥९॥ इत्युक्तबद्भ्यामेताभ्यां, स्त्रीवेद्यं कर्म सश्चितम् । चतुर्दशपूर्वलक्षाः, सर्वेऽप्याराध्य सद्वतम् ।। ९१ ॥
सर्वार्थसिद्धमासेदुर्दुरासदमदर्शनैः । त्रयस्त्रिंशत्पयोराश्यायुषः ससुखमायुपः ॥ ९२॥ श्री ऋषभदेव इतश्च पश्चिममहाविदेहे वणिजावुभौ । वाणिज्यं चक्रतुः साई, भद्रक-क्षुद्रकाशयौ ॥ १३ ॥ चरित्रम् क्षुद्रः प्रच्छन्नलाभादि स्थगयन्नाददे स्वयम् । मृत्वात भरते जातौ, नरेभौ युग्मधर्मिणौ ॥९४ ॥
नरं वीक्ष्य गजः स्नेहात् , स्कन्धमारोहयत् स्वयम् । युम्मिनस्तमिति प्राहुर्नाम्ना विमलवाहनम् ।। ९५ ॥ हीयमानेषु गीर्वाणद्रुमेषु कालदोषतः । युग्मिनः कलहायन्तेऽलभमानाः कलं फलम् ॥ ९६ ॥
晓晓张密密的;
举堡路路路路路路路路路路路路密密
For Private and Personal Use Only