________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यच्चानवसरे रङ्गभङ्गजङ्गमसङ्गमम् । बचो वच्मि तदत्रापि, प्रगुणं कारणं शृणु ॥ ५२ ॥
श्री विजयामितघोषौ, श्रमणौ नन्दने वने । गतेन दृष्टौ पृष्टौ च कियदायुः प्रभोर्मम १ ।। ५३ ।। ताभ्यां मास इति प्रोक्तेऽत्याकुलो भवदन्तिके । आगतोऽतः परं देव !, यद् युक्तं तद् विधेहि भोः ॥ ५४ ॥ सम्भ्रान्तो भूपतिः ग्राह, मन्त्रिन् ! स्तोकदिनैः कियान् । धर्मो भवति १ मन्त्र्याह, सोऽल्पोऽप्यनल्पसौख्यदः ॥ ५५ ॥ यदेकाहकृता शुद्धा, प्रव्रज्या पारमेश्वरी । मोक्षं वैमानिकत्वं वा ददात्यत्र न संशयः ॥ ५६ ॥ चैत्येष्वष्टाहिकां कृत्वा, लात्वा संस्तारकव्रतम् । द्वाविंशत्यहैरीशाने विमाने श्रीप्रमे दिवि ॥ ५७ ॥ उत्पन्नो ललिताङ्गाख्यो, देवो देवी स्वयंप्रभा । यानिन्द्रेण समं नन्दीश्वरद्वीपे च्युतोऽथ सः ॥ ५८ ॥ युग्मम् ॥ विजये पुष्कलावत्यां पत्तने प्राविदेहगे । लोहार्गले नृपः स्वर्णजङ्घो लक्ष्मीः प्रिया तयोः ॥ ५९ ॥ पुत्रोऽभूद् वज्रजङ्घाख्यः, स पूर्वभवगेहिनीम् । श्रीमतीमुपयेमे श्रीवज्रसेनाईतः सुताम् ॥ ६० ॥ क्रमात् सम्प्राप्तसाम्राज्यस्तल्लो मेनातिपाप्मना । विषधूपप्रयोगेण, इतः पुत्रेण सप्रियः ॥ ६१ ॥ उत्तरकुरुषूत्पन्नः, पूर्णायुर्युग्मधम्मिंषु । त्रिपल्यायुश्च सौधर्मे, सुरो जातस्ततच्युतः ॥ ६२ ॥ अथो महाविदेहेषु, पुरे क्षितिप्रतिष्ठिते । सुविधेर्भिषजः पुत्रो, जीवानन्दाइयोञ्जनि ॥ ६३ ॥ केशवः श्रीमतीजीवश्वत्वारः सुहृदोऽपरे । जज्ञिरेऽस्य नृपामात्य - सार्थप-श्रेष्ठिसूनवः ॥ ६४ ॥ विशेषात् पूर्वसम्बन्धादस्याद्ये प्रीतिरुत्तमा । एकजीवा इवान्योन्यं, समं चक्रुः क्रियाः समाः ॥ ६५ ॥ तिष्ठन्तोऽन्येद्युरद्राक्षुर्वैद्यपुत्रस्य मन्दिरे । भिक्षार्थमागतं दुष्टकुष्ठपृष्टं तपोधनम् ॥ ६६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir