________________
Shri Mahavir Jain Aradhana Kendra
जैनकथार्णवः
॥२॥
www.kobatirth.org
मांसलोभेन मध्यस्थाः, सुस्थास्ते तस्थुरस्थिराः । शुष्कं सङ्कोचमापनं, हस्त्यङ्गं पद्मकोशवत् ॥ ३७ ॥ वर्षापूरेण तन्नीतं समुद्रं मत्स्य कच्छपैः । भिन्न भिन्नं च नीरेण, निरीयुस्तेऽखिला बहिः ॥ ३८ ॥ इतस्ततो भ्रमन्तश्चापश्यन्तः पारमम्बुधेः । विनाशमापुरात्मानं, निन्दन्तोऽदीर्घदर्शिनम् ॥ ३९ ॥ एवं संसारिणो जीवा, मर्त्यजन्मकलेवरे । तिष्ठन्तो दुःखितां यान्ति, लोभिनो विषयामिषे ॥ ४० ॥ तस्मादवसरं प्राप्योद्यमः कार्यः क्रियोपरि । पश्चान्मृत्युमुखं प्राप्तो, वत्स ! मा गच्छ दीनताम् ॥ ४१ ॥ एतत् स्मरसि तस्योक्तं राज्ञोचे संस्मरामि भोः ! । मन्त्रयाह परलोकोऽपि श्रद्धेयस्तर्हि निश्चितम् ॥ ४२ ॥ स्वास्तिवान्वये पूर्व, कुरुचन्द्रोऽभवनृपः । भार्या कुरुमती तस्य, हरिश्चन्द्रः कुमारकः ॥ ४३ ॥ चार्वाकः स च चार्वाकमतं सत्यतया वदन् । न मन्यतेऽन्यलोकं नो, बन्ध-मोक्षौ वृषावृपौ ॥ ४४ ॥ स प्रान्तावसरे पुष्पस्रस्तरं प्रस्तरव्रजम् । गोशीर्षचन्दनं पूति, पयस्तप्तत्रपूपमम् ॥ ४५ ॥ दुकूलतूलीः शूलीव, शर्कराः कर्करानिव । विदन् ज्ञात्वा रहो राज्ञी, सपुत्रा तमपालयत् ॥ ४६ ॥ परातामसायापोपापो विरसं रसन् । तत्पदे मन्त्रिभिर्न्यस्तो, हरिश्चन्द्रो नृपाङ्गजः ॥ ४७ ॥ पच्छ सोऽन्यदा धर्म, सुबुद्धिसचिवं निजम् । इतः पुरो बहिर्देवाञ्चकुः केवलिनो महम् ॥ ४८ ॥ सुबुद्धिमन्त्रिणा सार्द्धं, भूपस्तं वन्दितुं गतः । पञ्च्छावसरे तातो, भगवन् ! मे गतः क्व नु १ ॥ ४९ ॥ भगवानाह सप्तम्यां संवेगात् तौ व्रतं श्रितौ । मोक्षं गतौ चासङ्कख्याता, व्यतीयुस्ते तत्रान्वये ॥ ५० ॥ यावद् भवान् सुबुद्धेश्वान्वयेऽहं क्रम एष नः । सद्धर्मावसरो झाप्यः, प्रभोर्लोकान्तिकैरिव ॥ ५१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
****
*******
श्रीऋषभदेव चरित्रम्
॥ २ ॥