________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कूपस्य वननारम्भो, लग्नेयौ सदनेऽथवा । पुरे रोधे कियान्नीरेन्धन-धान्यादिसङ्ग्रहः ॥ २२ ॥ श्रेयसः करणं प्रान्ते, दुर्घटं घटते यतः । इवाकालफलापातः, प्राणिनामायुषः क्षयः ॥ २३ ॥ तो मतिमता विद्यमाने सम्यग्वयो बले । अहार्यकार्य एवासौ, धर्मः शर्मनिबन्धनम् ॥ २४ ॥ किञ्चातिलोभतः प्राणी, प्रायः प्राप्नोति चापदः । वनस्थजम्बुकस्येवामात्योऽवोचदसौ कथम् १ ॥ २५ ॥ सुबुद्धिरभ्यधादेकोऽन्यदा वने वनेचरः । जगाम भ्रमता तेन दृष्टो दूरस्थितः करी ॥ २६ ॥ जघानैकेन वाणेन, धन्यंमन्यो धनुर्द्धरः । हित्वा धनुः शरं पर्शुपाणिर्भुक्ताकृतेऽगमत् ॥ २७ ॥ तत्पातशब्दभीतेन, दष्टो दुष्टोरगेण सः । परस्मिंश्चिन्त्यते यच्च, प्रायः पतति तद्गृहे ॥ २८ ॥ दैवात् तत्रैक आयातः शृगालो हृद्यचिन्तयत् । किश्चितकालं नृसर्पाभ्यां करिणा जीवीका चिरम् ॥ २९ ॥ तावदद्मि धनुर्जीवां, भक्षयंस्तां ममार सः । तत्कोटया तालुके भिन्ने, घिगू विग् लोभान्धचेष्टितम् ॥ ३० ॥ आनो विषयाने, तद्विपाकमचिन्तयन् । अतृप्तस्तृप्तिपर्यन्तं परत्रामुत्र दुःखभाक् ॥ ३१ ॥ तथा देवान्यलोकोऽपि न सन्दिग्धो यदेकदा । आवाभ्यां नाकिनो दृष्टा, गताभ्यां नन्दने वने ॥ ३२ ॥ तेष्वेकः प्राह ते सोऽहमतिबलः पितामहः । शुद्धधीर्धर्ममाराध्य, ब्रह्मलोकेन्द्रतां श्रितः ॥ ३३ ॥ त्वमप्युद्यच्छ संसारकारागाराद्विनिर्गमे । मा स्म शोचीर्भवाम्भोधौ पतितैरिव पक्षिभिः ॥ ३४ ॥
मी पक्षिण इत्युक्ते, भवतोचे पुरन्दरः । हस्त्येकस्तृषितो ग्रीष्मे, नद्यां नीरार्थमाविशत् ॥ ३५ ॥ पक्के मग्नस्तथा सोऽभूद् यथा निर्गन्तुमक्षमः । शृगालभक्षितापानद्वारा काकादयोऽविशन् ॥ ३६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir