________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनकथा
श्रीऋषभ
र्णवः
देव चरित्रम्
機器樂樂器機號燃號樂樂器樂號號张张张孝装號
क्रमेण क्षीणपाथेयाः, कन्दमूलफलाशिनः । बभूवुरखिला लोकास्तपःस्थास्तापसा इव ॥७॥ निशीथेऽन्येधुरस्मार्षीत, सार्थनाथस्तपोधनान् । प्रातराकार्य कार्यज्ञो, घृतेन प्रत्यलाभयत् ॥ ८॥ तेन दानेन सम्प्राप्तसम्यक्त्वश्वायुषः क्षये । उत्तरकुरुषत्पन्नखिपल्यायुर्महासुखी ॥९॥ भवे तृतीये सौधर्मे, त्रिपल्यायुः सुरस्ततः । विजये गन्धिलावत्यां, प्रतीचीदिग्विदेहगे ॥१०॥ गान्धारदेशे वैताढथे, पुरे गन्धसमृद्धके । सम्राडतिबलस्तस्य, पुत्रः शतवलो नृपः ॥११॥ महिषी चन्द्रकान्ताख्या, जातश्चयुत्वा तयोः सुतः। महाबलाभिधः प्राप, राज्य क्रमात् कमागतम् ॥१२॥ [त्रिभिःसम्बन्धः) प्रिया विनयवत्यस्य, मन्त्री सुबुद्धिरास्तिकः। सद्धर्मा भिन्नभिन्नश्रोताश्चान्योऽस्ति नास्तिकः॥१३॥ अन्यदा संसदासीनस्यास्य भूपस्य चाग्रतः । चकार चारुचारीभिर्नाटक नटपेटकः ॥ १४ ॥ पश्यन्तं सस्पृहं नाटयं, सुबुद्धिर्भूभुजं जगौ । स्फीतं गीतं विलापाभ, सर्व नाटयं विडम्बना ॥ १५॥ भारा हाराद्यलङ्काराः, सर्वे कामास्तु दुःखदाः। परं परत्र सर्वत्र, धर्मः शर्मकरोऽङ्गिनाम् ॥ १६ ॥ शूलभिन्न इवात्यन्तं, कपिकच्छूकदर्थितः । इवासहिष्णुश्चान्योऽदः प्रोवाच सचिवो वचः॥ १७ ॥ प्रत्यक्षं सौख्युमुत्सृज्य, परोक्षार्थी विलक्षताम् । को मूढो नैति जम्बूक, इव त्यक्तमुखामिषः १ ॥१८॥ को वा ग्रास भाजनस्थं, हित्वाऽन्यस्मै प्रतीक्षते ! । पिपासुर्वाऽमृतं प्राप्य, सन्दिग्धाम्भः क इच्छति ? ॥१९॥ मुक्त्वा भोगानथो प्रान्ते, कुर्याद् वा सुकृतं कृती। स्तन धयन्तं तनय, को हि मातुर्वियोजयेत् १ ॥२०॥ सुबुद्धिरूचे यत् प्रान्ते, धर्मोद्धरणधीरतां । तदेतद् दमनं लग्ने, सङ्ग्रामे गज-वाजिनाम् ॥ २१ ॥
For Private and Personal Use Only