________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिक
पक्रमः
॥४
॥
SASARAMSAXX
न तद्भावनाः परिगण्यन्तेऽतिक्रमास्तु सूर्यशक्षिततातिमात्राहारादिना । तदनु प्रतिक्रमणप्रवृत्तखरूपं दर्शनज्ञानचारित्राणामविराधकः श्रमणधर्मस्थित आलयविहारसमितिगुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महाव्रतपञ्चकरक्षणप्रतिज्ञा समाचख्युः, आख्यश्च सावद्येतरयोगादीनाशातनापर्यन्तानेकादाँस्त्रयस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महावतोचारणं सविशेषाहन्महावीरनमस्कारादर्वाक् तदुपकारस्मरणमिव प्रकटयामासुः स्थैर्यादीननुपमान्महाव्रतगुणान् । निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीर्षुभिरङ्गानङ्गत्वेन प्रतितीर्थ नियतानियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्यावश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुष्यध्येयम् कालिकमितरतूत्कालिकमिति सप्रभेदस्यैव तस्याख्यानाय क्रमश आवश्यकाध्ययनानि उत्कालिकानि कालिकानि अङ्गप्रविष्टानि चाख्युः ख्यातमहिमानो । यथागहनन्यायेनाख्यातं च तत्राद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां वाचनादीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपत्त्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाराधकेभ्यश्च निरूप्य | नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्पा, कीर्तिताऽविकलकीर्तिः श्रुतदेवता श्रुताधिष्ठात्री । आवश्यकादीनां विषयाधुपदर्शनं तु नाहतम् | विस्तारभियाऽप्रस्तुतादेश्चाभ्यूखं वा खयं धीमद्भिः । शेषं विध्यादि क्षामणादि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः, परमवश्यमेतावता[धिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् । विवरणं स्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्यश्रीमद्यशोदेवपाईब्धंश्रीमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्रपौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्रीमचन्द्रकुलीनश्रीवीरमिश्रगणिभुजिष्यशिष्यश्रीचन्द्रमूरिपादपद्ममधुपाभैः, श्रीमत्प्रणीतो नान्यः कोप्युपलब्धो अन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कारमित्याशास्महे, उपास्महे च
RECAPACLCALCCA पर
For Private and Personal Use Only