________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RSSCRACROSCARDS
सूचितं, सम्बन्धोपि चैतदनुसार्येवेति न पृथक् प्रतिपादितः, एवं प्रस्ताव्य सङ्ग्रेपेणोद्दिष्टानि महाव्रतानि पञ्च रात्रिभोजनविरमणषष्ठानि, यथोद्देशन्यायेन प्रथमे तत्र व्रते तावदुश्चार्य सूक्ष्मबादरत्रसस्थावरादिवधविषयकत्रिविधत्रिविधविरतिरूपां प्रतिज्ञां सझेपेण प्रतिक्रान्तस्तावत्तदनु च विशेषतः प्रतिचिक्रमिषुभिव्यक्षेत्रकालभावतः प्रतिक्रमणीयं प्राणातिपातं विभज्य धर्मस्य केवलिप्रज्ञप्तत्वादिद्वाविंशतिविशेषणविशिष्टस्याज्ञानत्वा|दिषोडशविशेषणविशिष्टेनात्मना यदैहिकान्यभविकं तद्विषयकं कृतादि निन्दयित्वा पुनरर्हदादिसाक्षिकं प्रतिज्ञाय विशेषेण व्रत उपस्थाय
दुःखक्षयाधुद्दिश्योपदी दार्श्वञ्च तत्र प्रतिज्ञातस्तद्रक्षणाय विहारः । एवमेव च मृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनानामपि यथार्हमव| गन्तव्यम् , नवरं मृषावादे तदुद्भवः क्रोधलोभभयहास्यभ्यो, द्रव्यादिविभागे त्वाचे षडू जीवनिकायाः सर्वलोको दिवारात्री रागद्वेषौ | चेत्यनुक्रमेण द्रव्यादिषु तथात्र वाच्यं, परं सर्वद्रव्यलोकालोको द्रव्यक्षेत्रयोः परावत्यो । अदत्तादानोद्भवो ग्रामनगरारण्याल्पबह्वणुस्थूलचित्तवदचित्तवद्विषयतया द्रव्यक्षेत्रयोः परावर्तस्तु ग्राह्यधार्यद्रव्येषु ग्रामनगरारण्येषु चेति । मैथुनोभृतिदिव्यमानुषतर्यग्योनिभ्यः द्रव्यतो | रूपरूपसहगतयोः सचित्ताचित्तख्यादिषु क्षेत्रत ऊर्ध्वाधस्तिर्यग्लोकेषु । परिग्रहप्रभवो द्रव्ये सचित्ताचित्तमिश्रेषु भावतोऽल्पबहुमूल्ययोः । | रात्रिभोजनमशनपानखादिमस्खादिमसंभव द्रव्यतोऽशनादि क्षेत्रतस्तापक्षेत्रं भावतस्तिक्तकटुककषायाम्लमधुरलवणरागद्वेषा इति समुत्कीर्त्य पञ्चकं महावतानां रात्रिभोजनविरमणबतषष्ठानां पापोद्भवतत्प्रवृत्तिहेतुतन्निवृत्तिनिवृत्तिखरूपतत्फलाख्यानद्वाराख्यायि भावनामूलभूतमतिक्रमवर्जनं अप्रशस्तयोगवर्जनादिख्यानेन । भावनास्तु पञ्चविंशतिरेवं-मनोगुप्त्येषणादानेर्यासमितिदृष्टान्नपानादानहाँस्यलोभभयकोधप्रत्याख्यानालोचितभाषणै- | रालोचिताभीक्ष्णसाधार्मकसप्रमाणावग्रहयाचनानुज्ञापितपानाशनैः स्त्रीषण्डपशुमद्वेश्मासनकुड्यान्तरसरागस्त्रीकथाप्राग्रतस्मरणस्त्रीरम्याङ्गेक्षणाङ्गसँस्कारप्रणीतात्यशनवर्जनैः प्रियाप्रियशब्दरूपगन्धरसस्पर्शेषु प्रीत्यप्रीतिपरिहारेण क्रमाद्रतेषु पञ्चसु । षष्ठं तु न समेषु तीर्थेषु मूलगुणरूपमिति
SC
-CA
For Private and Personal Use Only