________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनात्तभिक्षो व्यावृत्तो, धावित्वाऽऽह महेश्वरः । हर्षलोऽस्मि न चाभक्तो, भिक्षाऽऽत्ता किं न मद्गृहात् १ ॥१७॥ मुनिराहेदृशे गेहे, भिक्षाऽऽदानं न साम्प्रतम् । एकं हि मांसमशुचि, परं तदपि वप्तृजम् ॥ १८॥ कथमेतदिति पृष्टे, श्रेष्ठिनाऽऽचष्ट साधुराट्र । पुत्रः पित्रामिषेः शत्रुः, पोष्यते हा! घिगज्ञताम् ॥ १९॥ कः प्रत्यय ? इति पृष्टे, सार्थेशेन मुनिर्जगौ । शुनी पृच्छ निखातं प्राग , न्यस्तं सोऽपि तथाऽकरोत् ॥२०॥ तत्राऽऽनीता शुनी जातिस्वभावाद् भुवमंघिभिः । सा चखान खनित्राभैः, शिष्वार्थमिव तस्य तु [न] ॥२१॥ जातप्रत्ययतस्तीववैराग्याच्च महेश्वरः । उपादत्त मुदा दत्तपात्रवित्तो जिनव्रतम् ॥ २२ ॥ इति श्रीमुद्रित-ऋपिमण्डलवृत्तितः उद्धता श्रीमहेश्वरदत्तकथा संपूर्णा.
७४ श्री नागदत्त श्रेष्ठिकथा कस्मिंश्चिन्नगरे नाग-दत्तो नाम वणिक्पुरा । हर्यनिर्मापकं कारु-मित्थं गर्वात्समादिशत् ॥१॥ तथा रञ्जय हम्यं मे, तद्यावत्सप्त पूरुषान् । तिष्ठेदेकेन रूपेण, मालिन्य न भवेद्यथा ॥२॥ कुतोऽपि सहसाऽऽयात-स्तत्समीपस्थितो मुनिः । श्रुत्वा तस्य तथा वाक्यं, चकार सहजं स्मितम् ॥३॥ अनन्तरं नागदत्तो, भोक्तुं स्वगृहमागमत् । क्रोडे कृत्वा सुतं भोक्तुं, पीठे समुपविष्टवान् ॥ ४ ॥ तस्मिन्नेव क्षणे पुत्रो, भक्तस्थाल्याममूत्रयत् । श्रेष्ठी मृत्रं पराकृत्य, भोक्तुमारभताऽघृणः ॥ ५॥ दैवात्तत्र समायातो, भिक्षार्थ स मुनिः सुधीः । मोहयुक्तां दशां नाग-दत्तस्य दृष्टवांस्तथा ॥ ६॥
差港路器端柴柴柴晓露港茶茶器鉴路器端蒂蹄蹄第帶路器
For Private and Personal Use Only