________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तान्युत्तराध्ययनाष्टादशाध्ययनतो बुधैः । ज्ञेयानि ग्रन्थवाहुल्यात्, नाक्तान्यत्र मया पुनः ॥ ३६ ॥ इति श्रीमुद्रित—ऋषिमण्डलवृत्तित उद्धृता श्री संयतराजर्षिकथा संपूर्णः ६४ श्री अनाथीमुनिकथा
सिद्धान् साधून् नमस्कृत्यानुशिष्टिमर्थ ( ये ) धर्म गाम् । कथ्यमानां मया तथ्यां, शृणुतोत्तमदेहिनः ! ॥ १ ॥ श्रेयःश्रेणिर्नृपः श्रेणिकाख्योऽन्येद्युर्बहिर्ययौ । अश्ववाहनिकाक्रीडार्थं चैत्ये मण्डिकुक्षिके ॥ २ ॥ तस्मिन् नानाद्रुमाकीर्णे, कानने नन्दनोपमे । साक्षाद् धर्ममिवाद्राक्षीत्, मुनीन्द्रं इतले नृपः ॥ ३ ॥ रूपं वीक्ष्यास्य भृजानिस्तेजोऽतिक्रान्तभास्करम् । स विस्मयमना जज्ञे, तुष्टाव स्पष्टयन् वचः ॥ ४ ॥ अहो ! रूपमहो ! वर्णोsहो ! आर्यस्यास्य सोमता । अहो ! क्षान्तिरहो ! मुक्तिरहो ! भोगेष्वसङ्गता ॥ ५ ॥ नृपस्तस्य क्रमान् नत्वा कृत्वा तिस्रः प्रदक्षिणाः । नाऽऽसन्ने नातिदूरे (र) स्थः, पप्रच्छेदं कृताञ्जलिः || ६ || तारुण्ये भोगकाले त्वं, प्रात्राजीश्रोत्थितो व्रते । एनमर्थमहं तावत् शृणोम्यनु तवोदितम् ॥ ७ ॥ मुनिराख्यदनाथोऽस्मी ! नाथो मे न विद्यते । न कञ्चिदपि पश्यामि सुहृदं चानुकम्पकम् ॥ ८ ॥ ततः प्रहसितो राजा, श्रेणिको मगधाधिपः । एवमृद्धिमतस्तेऽत्र, कथं नाथो न विद्यते १ ॥ ९ ॥ भुङ्क्ष्व भोगान् मुने ! नाथो, भयत्राणं भवामि ते । मित्र- ज्ञातिपरिवृतो, मानुष्यं हि सुदुर्लभम् ॥ १० ॥ मुनिराहाऽऽत्मनैव त्वमनाथः श्रेणिकाऽसि भोः ! | आत्मनैव ह्यनाथः सन् कस्य नाथो भविष्यसि १ ॥ ११ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir