________________
Shri Mahavir Jain Aradhana Kendra
*****
*********
www.kobatirth.org
चिरमाराध्य चारित्रं, ते प्रान्ते प्रायपूर्वकम् । मृत्वाऽयतेरुः सौधर्मे, विमाने पद्मगुल्मके ॥ ९ ॥ चतुः पल्योपमान्यायुर्भुक्त्वा तत्रेभ्यसूनवः । कुरुदेशे चेषुकारपुरे चत्वार एव ते ॥ १० ॥ इपुकाराभिधो राजा, तत्प्रिया कमलावती । भृगुः पुरोधास्तत्पत्नी, यशेति क्रमतोऽभवन् ॥ ११ ॥ युग्मम् नित्यं विद्यतेऽपत्यार्थमत्यर्थं स पुरोहितः । देवोपयाचितं चक्रे, निमित्तज्ञान् स्म पृच्छति ॥ १२ ॥ ज्ञातवन्ताववधिना, तौ गोपदारकामरौ । यथोत्पत्स्यावहे ह्यावां, गृहे भृगुपुरोधसः ॥ १३ ॥ साधुवे ततः कृत्वा, पुरोधोगृहमीयतुः । नतौ तेन सभार्येणोपविष्टौ चार्पितासने ॥ १४ ॥ भृगोरग्रे सभार्यस्य, धर्ममूचतुराईतम् । प्रबुद्धौ दम्पती श्राद्ध - धर्मे जगृहतुस्ततः ॥ १५ ॥ भृगुः पप्रच्छ चिन्ताssa, भक्त्या तौ श्रमणोत्तमौ । निर्ग्रन्थौ ! भविताऽपत्य - योगः स्यादावयोरपि १ ॥ १६ ॥ वाचं वाचंयमावेतावूचतुश्चतुरोचिताम् । भवतोर्भविता भद्रौ ! (विप्रौ ! ), पुत्रयुग्मं गृहेऽचिरात् ॥ १७ ॥ केवल बालकाsपि, प्रव्रजिष्यति तद् द्वयम् । कार्यो नाऽऽर्यैस्तस्य विघ्नो, बोधयिष्यति तद् बहून् ॥ १८ ॥ इत्युक्त्वा तौ गतौ देवौ, ततश्युत्वा पुरोधसः । पत्न्याः कुक्षाववतीर्णी, तौ पुत्रत्वेन तत्क्षणात् ॥ (गृहे पुत्रौ समुत्पन्नौ सुस्वमभ्रूचितौ क्रमात् ) ॥ १९ ॥
ततः पुराद् भृगुस्तस्थौ, प्रत्यन्तग्राममेत्य सः । प्रसूता युगपत् तत्र, भृगुपत्नी सुतद्वयम् ॥ २० ॥ व्युग्राहितौ पितृभ्यां तौ, गृह्णीत इति मा व्रतम् । गृहूणन्ति डिम्भरूपाणि, यथा प्रब्रजिता अमी ॥ २१ ॥ भक्षयन्ति च तन्मासं, भूयास्तां तेषु माऽन्तिकम् । ततोऽन्यदा तौ क्रीडन्तौ, ग्रामाद् बहिरुपेयतुः || २२ ||
1
।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir