________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः ॥९३॥
www.kobatirth.org
वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥ ४ ॥"
म्रियेऽहमिति सञ्चिन्त्य, दुस्साध्यव्याधिवाधया । प्रत्याचख्यौ स्वयं सर्व, सावद्यं श्रेष्ठिनन्दनः || ५ || कञ्चित् प्रगुणः कर्मक्षयोपशमतोऽभवत् । पुण्यमेकं महत्तेजो, जागर्त्ति जगति स्फुटम् ॥ ६ ॥ प्रत्याख्यातं तथाप्येवं परिव्रज्यां चकार सः । शुभध्यानवशात् प्राप, केवलं च क्रमात् शिवम् ॥ ७ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री जिनदेवर्षिकथा संपूर्णाः ६२ श्री षमित्रर्षिकथा
श्रीसाकेतपुरे चन्द्रावतंसकनृपोऽभवत् । तत्सुतो मुनिचन्द्राख्यस्तद्दत्तं राज्यमन्वशात् ॥ १ ॥ निर्विण्णः काम - भोगेभ्यो, मुनिचन्द्रो नृपोऽन्यदा । भ्रातुः सागरचन्द्रस्योपान्ते व्रतमशिश्रयत् ॥ २ ॥ चचाल गुरुभिः सार्द्धमसौ देशान्तरं प्रति । ग्रामं प्रविष्टो भिक्षार्थं, सार्थभ्रष्टो बभूव च ॥ ३ ॥ अटव्यां क्षुत्तृषाऽऽक्रान्तं चत्वारो गोपदारकाः । सिषेविरे महर्षि तं पयोदानाध्वदर्शनैः ॥ ४ ॥ तस्य देशनया बुद्धाश्वत्वारो जगृहुर्व्रतम् । जुगुप्सां चक्रतुद्वौ तु चत्वारोऽपि ययुर्दिवम् ॥ ५ ॥ चित्र-सम्भूतिजीवौ तौ, जुगुप्सावशतो भवान् । भ्रमतुश्वाधमान् दास - मृग - मातङ्गसङ्गतान् ॥ ६ ॥ द्वाप्यन्यौ दिवयुवा, क्षितिप्रतिष्ठिते पुरे । सुताविभ्यकुलेऽभूतां, जाग्रत्पुण्योदयोन्मुखौ ॥ ७ ॥ चत्वारः सुहृदश्चान्येऽमिलन्निभ्यसुतास्तयोः । भुक्त्वा भोगान् षडप्यन्ते धर्मं श्रुत्वा ललुव्रतम् ॥ ८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****
श्रीषणिमत्रर्षिकथा
॥ ९३ ॥