________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पाक्षिकसू०
वृत्तिः
॥१॥
KARNANCES
चाराभावेऽपि युक्तं पाक्षिकादिषु विशेषप्रतिक्रमणं तृतीयवैद्यौषधक्रियातुल्यत्वात् । यथा किल धनधान्यसमृद्धबहुजनसमा- कुले विविधसौधराजीरमणीये प्रचुरचारुसुरमन्दिरशिखरविराजिते क्षितिप्रतिष्ठिते नगरे शौर्यादिगुणरत्नसारस्य सदाऽलधितनीतिवेलावलयस्यासाधारणगाम्मीर्यशालिनोऽपूर्वलावण्यभाजः पाथोनिधेरिव जितशत्रो राज्ञो मनोरथशताप्तो बहुविधोपयाचितविधिलब्धः सकलान्तःपुरकमलवनराजहंसिकाया इव धारिणीदेव्या आत्मजः स्वजीवितव्यादष्यतिप्रियः कुमारः समस्ति स्म । तेन च राज्ञा मा मम पुत्रस्य कश्चनापि रोगो भविष्यति ततः अनागतमेव केनापि भिषजा क्रियां कारयामीति विचिन्त्य वैद्याः शब्दिता भणिताश्च 'मम पुत्रस्य तथा क्रियां कुरुत यथा न कदाचनापि रोगसंभवो भवति' तैरप्युक्तं कुर्मस्ततो राज्ञाभिहितं कथयत तर्हि कस्य कीदृशी क्रियेति तत्रैकेनाभिहितं 'मदीयौषधानि यद्यग्रे रोगो भवति ततस्तमाशु शमयन्ति अथ नास्ति ततस्तं प्राणिनमकाण्ड एव मारयन्ति' ततो राज्ञोक्तमसमेतैरौषधैः स्वहस्तोदरप्रमर्दनशूलव्यथोत्था| पनन्यायतुल्यैः। द्वितीयेनोक्तं 'यद्यस्ति रोगस्ततस्तमुपशमयन्ति अथ नास्ति ततः प्रयुक्तानि प्राणिनो न दोष नापि कञ्चनगुणं कुर्वन्तीति' राज्ञा चोक्तमेतैरपि भस्माहुतिकल्पैः पर्याप्तं । तृतीयेन च गदितं 'मदीयौषधानि यदि रोगे सति प्रयुज्यन्ते तदा तं रोगं निमूलका कषन्ति अथ न विद्यते रोगस्तथापि तस्य देहिनस्तानि प्रयुक्तानि बलवर्णरूपयौवनलावण्यतया परिणमन्ति अनागतव्याधिप्रतिवन्धाय च जायन्ते । एवं चोपश्रुत्य राज्ञा तृतीयभिपजा स्वपुत्रस्य क्रिया कारिता । जात|श्च व्यङ्गवलीपलितखली(ल)त्यादिदोषवर्जितो निरामयमूर्तिः प्रकृष्टबुद्धिबलशाली नवनीरदोदारस्वरश्चेति । एवमिदमपि प्रतिक्रमणं यद्यतिचारदोषाः सन्ति ततस्तान् शोधयति, यदि न सन्ति ततश्चारित्रं शुद्धतरं करोतीति । ततः स्थितमिदमति
॥
१॥
For Private and Personal Use Only