________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
श्रीयशोदेवसूरिकृत-पक्खीसूत्रटीका.
CARRC-RRC
ऐ॥ ॐनमःसरस्वत्यै।।शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । वक्ष्यामि सुखविबोधां पाक्षिकसूत्रस्य वृत्तिमहम् ॥ १॥ एतच्चूर्ण्यनुसाराचन्थान्तरविवरणानुसाराच्च । प्रायो विवरणमेतद्विधीयते मन्दमतिनापि ॥२॥ तत्र चाहत्प्रपचनानुसारिसाधवः सकलपापमलमूलसावद्ययोगनिवृत्ता अपि सुविशुद्धमनोवाक्कायवृत्तयोप्यनाभोगप्रमादादेः सकाशात्प्रतिषिद्धकरणकृत्याकरणादिना समुत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थ सदा दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति उत्तरकरणविधानार्थम् तथाहि-यथा कश्चित्पुरुषस्तैलामलकजलादिभिः कृतशरीरसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रादिभिरुत्तरकरणं विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्वन्ति शुद्धिविशेष कुर्वन्तीत्यर्थः। किंच "जह गेहं पइदिवसंपि सोहियं तहवि पक्खसन्धीसु । सोहिज्जइ सविसेसं एवं इहयपि नायब" ॥तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वाऽतिचारोऽनाभोगादिना विस्मृतो भवेत्,स्मृतो वा भयगौरवादिना समक्षं न प्रतिक्रान्तः स्यात्,प्रतिक्रान्तोऽपि परिणाममान्द्यादसम्यक्प्रतिक्रान्तः स्यादतःपाक्षिकादिषु तं स्मृत्वा सञ्जातसंवेगाः प्रतिक्रामन्ति । अधवा पाक्षिकादिषु विशेषप्रतिक्रमणेन प्रतिक्रामन्तो विस्मृतमप्यतिचारं स्मरन्ति प्रायशः । अथवा प्रथमचरमतीर्थकराणां कालविशेषनियतोऽयं विधिः यदुत पाक्षिकादिषु विशेषेण प्रतिक्रमितव्यं यथासूत्रार्थपौरुषीप्रत्युपेक्षणादीनि प्रतिनियतकालकर्तव्यान्यनुष्ठानानीति'। अथवाऽति
For Private and Personal Use Only