________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
जव:
श्रीइलाघुत्र
कथा
॥८९|
端器監聚器整器器幾號幾號幾號幾鉴器器器暴涨器端端
फलकान्तरसौ स्थित्वा, हस्तोपात्तासि-खेटकः । मूलच्छिद्रयुतोपानवयं परिदधात्यथ ॥ १४ ॥ सप्ताग्रतोमुखान्युच्चैः, सप्त पञ्चान्मुखान्यपि । उत्पत्योत्पत्य गगने प्रमत्तः किरणान्यदात् ॥ १५ ॥ पादुकाच्छिद्रयोरन्तः प्रवेशयति कीलको । कथञ्चित् पतति ततश्चेद् याति शतखण्डतात् ॥ १६ ॥ सर्वे दानोन्मुखास्तस्य, रश्रिताः कलयाऽभवन् । अदातरि परं राज्ञि, पूर्व नो कश्चिदप्यदात् ॥ १७ ॥ सा गीतं गायकीवृन्दवृता गायति मुस्वरम् । अद्वैतरूपां तां वीक्ष्य, नृपो रागार्दितोऽभवत् ॥ १८ ॥ राजाऽऽहोत्पतनं नैव, दृष्टं भोः ! कुरु तत् पुनः । एवं द्वि-त्रि-चतुर्वार, कृतं तेन कलावता ॥ १९ ॥ परं लसुतारक्तो, म्रियते चेत् पतत्ययम् । पश्चात् परिणयाम्येनामिति दध्यौ नृपो हृदि ॥ २० ॥ साधुकारः कृतो लोकरदातरि नृपे ततः । दध्यौ नटो मां कन्यार्थे, मृतमिच्छति राइ ध्रुवम् ॥ २१ ॥ इतश्चेलासुतोऽद्राक्षीद्, वंशस्थो धनिनां गृहे । स्त्रीभिरद्भुतरूपाभिर्दीयमानौदनान् मुनीन् ॥ २२ ॥ तपादौ परं तेषां, न मनः किन्तु भक्तगम् । तद्वीक्ष्याचिन्तयदसौ, दुष्कर्मावरणक्षयात् ।। २३ ॥ अहो ! निःस्पृहताऽमीषां, नीरागाणां महात्मनाम् । धिङ मां केयमवस्था मे, कुलीनस्याकुले स्थितिः ॥२४॥ शुभध्यानवशादेवं, वंशाप्रस्थोऽपि केवलम् । लेभे ज्ञानमिलापुत्रो, योगस्याहो ! विशिष्टता ॥ २५ ॥ लजपुत्री नृपो राझी, त्रयोऽप्येवं विरागतः । लेमिरे केवलज्ञानं, लिङ्गं च देवतार्पितम् ॥ २६ ॥ स्वर्णाम्बुजीभूतवंशोपरि तिष्ठनिलासुतः । भविकान् बोधयामास, तत्रस्थान धर्मदेशनात् ।। २७ ॥
इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री इलापुत्रकथा संपूर्णा.
॥८९॥
For Private and Personal Use Only