________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*2229-99298888888888**09890888
५८ श्री इलापुत्रकथा कस्मिंश्चिदेको ग्रामेऽभूद्, द्विजो धर्म निशम्य सः । चारित्रं सद्गुरोरन्ते, सकलत्रोऽप्युपाददे ॥१॥ तेपाते तो तपस्तीवं, परं प्रेम मियो महत् । विचिकित्सां ब्राह्मणीति, चक्रे स्त्रीशूद्रसङ्गजाम् ॥ २॥ मृत्वोत्पन्नावुभौ देवौ, तदनालोचितागसौ । इतश्च भारते त्रैवाभूदिलावर्द्धनं पुरम् ॥ ३॥ तत्रेलानामतः साति-शया देव्यस्ति विश्रुता । तां सेवतेतरामेका, सार्थवाही सुतार्थिनी ॥४॥ कुक्षौ तस्यास्ततश्चयुत्वोत्पेदे जीवो द्विजन्मनः । इलापुत्र इति नाम, कृतमुत्सवपूर्वकम् ॥ ५॥ ब्राह्मण्यभूद् विचिकित्सा-वशात् लङकुले सुता । द्वावप्युद्यौवनं प्राप्ती, मन्मथद्रुमदोहदम् ॥६॥ लङपुत्रीमिलापुत्रो, नृत्यन्तीमन्यदैवत । प्राग्भवप्रेमतस्तस्यां, भृशं रागार्दितोऽभवत् ॥ ७ ॥ सुहृद्भिः प्रार्थिता साऽस्य, लङ्घमुख्यास्ततोऽवदन् । यच्छामः कथमप्येना, नाक्षयो निधिरेव नः ॥ ८॥ चेद् विद्यां शिक्ष्य(क्ष)तेऽस्माकं, साकं भ्रमति चैष नः । तदैनां लभते स्वर्ण-तोलितामपि नान्यथा ॥९॥ ततः कर्मवशाद् रागात् , स्वीचक्रे तदिलासुतः । श्रेष्ठं श्रेष्ठिकुलं त्यक्त्वा, तनिषेवेऽधर्म कुलम् ॥१० । तद्विद्या शिक्षितः सम्यग्, विवाहायर्जितुं धनम् । बेन्नातटपुरं प्राप्तो, ययाचेऽवसरं नृपात् ॥ ११ ॥ दत्वावसरमेतस्मै, स्वान्तःपुरपरीवृतः । राजा सनागरोऽद्राक्षीत् , तत्कृतं नाटयमीदृशम् ॥ १२॥ पूर्वमूर्चीकृतस्तत्र, महान वंशोऽस्य चोपरि । फलकं प्रान्तयोस्तस्य, द्वौ द्वौ स्तो लोहकीलकौ ॥ १३ ॥
For Private and Personal Use Only