________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
करोप्यसदृशं रे रे ! त्वं सम्बन्धं ब्रुवन्निति । चिक्षेपोत्पाटय मातङ्ग (ङ्गो) गर्त्तायां सहसा स तम् [तकम् ] ॥५५॥ आविर्भूयावदद् देवो, बोध्यमानो न बुध्यसे । किमिदानीमिवैषोऽपि बभाषे दीनवागिदम् ॥ ५६ ॥ वयस्यावर्णवादो मे, हीनजात्युद्भवः पुनः । निवारय परिव्रज्यामादास्येऽल्पदिनैस्ततः ॥ ५७ ॥ स कथं यात्यनेनोक्ते, मेतार्यो भाषते सुहृत् । राजकन्याविवाहेन, यात्यसौ नान्यथा पुनः ॥ ५८ ॥ ततश्छ्गलकस्तस्मै, दत्तो रत्नपुरीपकृत् । तत्पितोपायनीचक्रे, तानि रत्नानि भूभुजे ॥ ५९ ॥ पृष्टः श्रेणिकराज्ञाऽसावुपायनप्रयोजनम् । प्राह राजन् ! निजां कन्यां प्रदेहि मम सूनवे ॥ ६० ॥ निषिद्धोऽपि पुनस्तानि रत्नानि नृपतेरदात् । रत्नाप्तिस्ते कुतस्त्येति, पृष्टो मेतोऽत्रवीदजम् ।। ६१ ।। बद्धो राजगृहे छागो, दुर्गन्धममुचत् शकृत् । ततो दिव्यानुभावोऽयमिति प्रत्यर्पितोऽस्य सः ।। ६२ ।। कुर्वत्युपायनं तस्मिन् पुनर्मन्त्र्यभयोऽवदत् । भो ! दुःखं याति वैभार- गिरौ नन्तुं प्रभुं नृपः ॥ ६३ ॥ निष्पादय रथारोह - पद्यां सद्यः स्वसिद्धये । देवेन तत्क्षणादेव, सा कृताऽचिन्त्यशक्तिना ॥ ६४ ॥ साऽद्यापि दृश्यते शालः, सौवर्णः कारितः पुरे । मन्त्रिणोक्तः पुनर्मेतो भो ! अत्रानय वारिधिम् ॥ ६५ ॥ तत्र स्नातस्य शुद्धस्य, यच्छामस्ते कनीं निजाम् । आनीतोऽ भोनिधिरसौ, वेलायां स्नापितः शुचिः ॥ ६६ ॥ विवाहं कारितो याप्ययानारूढोऽभ्रमत् पुरम् । आनीतास्ताः स्त्रियो भोगान्, भुङ्क्तेऽसौ नवभिः सह ॥ ६७ ॥ समेत्य द्वादशाब्दान्ते, सुरो मेतार्यमब्रवीत् । तार्थ प्रार्थितः स्त्रीभिर्द्वादशाब्दान्यदात् पुनः ॥ ६८ ॥ चतुर्विंशतिवर्षान्ते, सर्वेऽपि प्राजंस्ततः । नवपूर्वविदेकत्वप्रतिमामाददे मुनिः ॥ ६९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir