________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
श्रीमेतार्यमहर्षिकथा
वः ।
॥८७
影器端號樂器器鑑器樂器端端樂器等器鉴涨涨聯继器暴涨器鉴
प्रान्ते सानशनं मृत्वा, देवलोकं गतावुभौ । महाविदेहेष्वहन्तं, गतौ तौ पृच्छतोऽन्यदा ॥४१॥ स्वामिन् ! सुखेन दुःखेन, धर्म प्रापयति को द्वयोः ? । पुरोहितसुतः स्वामी, प्राह दुर्लभबोधिकः ॥ ४२ ॥ पाश्चात्येन च्युतः पूर्व, प्रतिबोध्यो यथा तथा । इति तौ सुहृदौ देवी, प्रतिज्ञा चक्रतुर्मिथः ।। ४३।। जीवः पुरोधसः सूनोस्ततश्चयुत्वा स्वकर्मतः । मेत्याः कुक्षौ समुत्पेदे, पुरे राजगृहाहये ।। ४४ ॥ प्रीतिरासीत् समं मेत्या, श्रेष्टिन्याः साऽभवत् कथम् ? । विक्रीणात्यामिषं निन्द्या, गृह्णाति श्रेष्ठिनी पुनः ॥ ४५ ॥ श्रेष्ठिन्या सोदिता मेती, मांसमन्यत्र मा नय । भवत्याः सर्वमप्येतदादास्ये चाहमन्वहम् ।। ४६।। सदैवं व्यवहारेण, दृषदेखेव निश्चला । अप्यासन्नाऽऽस्पदत्वेन, प्रीतिरासीत् तयोमिथः ॥ ४ ॥ स्वभावात् श्रेष्ठिनी निन्दुर्मेत्या जातः सुतस्ततः । दत्तस्तस्यै मृता तस्याः । सुताऽऽत्मनाऽददे तया ॥ ४८॥ श्रेष्ठिनी पादयोर्मेत्यास्तं पातयति नन्दनम् । भवत्या जीवितः(वतु) शिशुः, प्रसादनेति वादिनी ॥४९॥ श्रेष्ठिन्या लालितोऽत्यन्तं, मेतार्य इति नामतः । ववृधेऽसौ सुधासेकात् , मन्दार इव मन्दरे ॥ ५० ॥ सोऽग्रहीदल्पकालेन, कलाचार्यान्तिके कलाः । बोध्यमानोऽपि देवेन, तेन नैवैष बुध्यते ॥५१॥ तदर्थमथिताः पित्राऽथेभ्यानामष्ट कन्यकाः । सोऽभ्रमत् शिविकारूढो, जातपाणिग्रहोत्सवः ।। ५२ ॥ तेन देवेन मातङ्गोऽधिष्ठितोऽसददुच्चकैः । चेत् सुता मे मृता नाभूदकरिष्यं तदुत्सवम् ॥ ५३ ॥ ततो व्यतिकरो मेत्या, मेतस्य कथितोऽखिलः । यथाऽयमावयोः सूनुर्विज्ञेयो भवता प्रिय ! ।। ५४ ॥
॥८७॥
For Private and Personal Use Only