________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यावे तैरसौ पृष्ट-आनयामो भवत्कृते । भक्तमेपोऽब्रवीदात्मलब्धिलब्धोपजीव्यहम् ॥ २६ ॥ दर्शयन्तु परं स्थापनाकुलानि ममर्षयः । ततस्तैः क्षुल्लकस्तस्मै, तद्दर्शनकृतेऽर्पितः ॥ २७ ॥ दर्शयित्वाऽऽस्पदं क्षुल्लो, ववलेऽस्मै पुरोधसः । प्रविश्यान्तरदादुच्चै-धर्मलाभमसौ मुनिः ॥ २८ ॥ हाहाकारं वितन्वन्त्योऽन्तःपुर्यो निर्ययुबहिः । किमेतत् ? श्राविकाचेति, वभाषे मुनिरुचकैः ॥ २९ ॥ कुमारावियतुस्तस्योच्चैःस्वराकर्णनादुभौ । कपाटसम्पुटं दवा, महर्षरेवमूचतुः ॥ ३० ॥ विधेहि नृत्यं रे मुण्ड !, मुक्त्वा पात्राण्यसावपि । ननर्त्त तौ तु वादित्रवादको केवलं जडौ ॥ ३१॥ युध्यावहे मुनेऽन्योन्यं, ततो युगपदागतौ । गृहीत्वैकत्र मुनिना, कृतान्यस्थीनि दूरतः ॥ ३२॥ मर्मस्थाने भृशं हत्वा, मृतप्रायौ विधाय तौ । ययौ कपाटमुद्घाटय, वनान्तर्मुनिपुङ्गवः ॥ ३३ ॥ ज्ञातव्यतिकरो राजापृच्छत् तत्र स्थितान् मुनीन् । तेऽवोचनतिथिः साधुरेकोऽभूदागतः परम् ।। ३४ ॥ गवेषयद्भिानस्थो, वनान्तर्मुनिरीक्षितः । राज्ञोपलक्ष्य तं नत्वा, ययाचे सज्जतां तयोः ।। ३५ ॥ पापावतंस ! रे चन्द्रावतंसकसुतो भवान् । भूत्वाऽपीत्थं मुनीन् बाध्यमानान् स्वैरप्युपेक्षसे ॥ ३६ ॥ वचोभिः कर्कशैः शीतैनिर्भत्स्यैवमनेकधा । मुनिरूचे विना दीक्षा, मोक्षो नैवानयोनेप! ॥ ३७॥ पृष्टौ प्रतिश्रुता दीक्षा, गृहीत्वैकत्र चालिताः । कयाचित् कलया तस्थुः, स्वस्थाने सन्धयस्तयोः ॥ ३८॥ बलात् प्रवाजितौ लोचं, कृत्वा तौ तेन साधुना । पितृव्योऽयं ममेत्येका, सम्यक् पालयति व्रतम् ॥ ३९ ॥ अहो ! प्रवाजितौ वाचां, छलेन मुनिनामुना । पुरोहितसुतश्चैवं, सदा हृदि जुगुप्सते ॥४०॥
For Private and Personal Use Only