________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
器来婆婆张密密密张晓茶茶鉴茶路路路路张张继茶器茶
तपातः प्राविशद् दन्ती, सरश्चक्रेऽम्बुखेलनम् । उत्तीर्णा शनकै राज्ञी, सरसो निर्जगाम च ॥९॥ न वेल्याशां भयभ्रान्ता, पश्यन्ती सर्वतो वनम् । अहो ! कर्मपरीणामो, येनाऽऽप्ताऽस्मीदृशी दशाम् ॥ १० ॥ तत् किं कुर्वे ? क्व गच्छामि, गतिमै केति रोदितुम् । प्रवृता परतन्त्रा सा, क्षणात् चक्रे दृढं मनः ॥ ११ ॥ दध्या न ज्ञायते किञ्चिद् , दुष्टश्वापदसडले । बनेऽस्मिन् भावि मे तस्माद-प्रमत्ता भवाम्यलम् ॥१२॥ क्षामिताः सर्वसत्चौघा(चाश्च), श्चतुःशरणमाश्रितम् । सागारं स्वीकृतं प्राय, दुष्कृतं गर्हितं स्वकम् ॥ १३॥ कान्दिशीका दिशा(शं) काञ्चित्, ततः पश्चनमस्कृतिम् । स्मरन्ती चलितैक्षिष्ट, तापसं सैकमग्रतः ॥ १४ ॥ गत्वाऽभिवादितो राज्या, तापसः पृष्टवानिमाम् । कुतः पुत्र्यागताऽसीहासूर्यपश्येव वीक्ष्यसे ।। १५ ।। सा स्माह यावदानीता, गजेनात्रास्मि कानने । सोऽपि चेटकसम्बन्धी, मा भैपीरिति तां जगौ ॥ १६ ॥ ऊचे च मा स्मा शोचीस्त्वमीदृश्येव भवस्थितिः । हेतुर्योग-वियोगानां, रुक-शोकादिनिवन्धिनी ॥ १७ ॥ उक्त्वा वनफलैः प्राणा-जीविका कारिता बलात् । नीत्वा वासभुवं काञ्चित् , ता मित्याह स तापसः ॥१८॥ हलाकृष्टोवरा भद्रे !, नोचिताऽतः परं हि नः । देशो दन्तपुरस्याय, दन्तवक्रोज पार्थिवः ॥ १९ ॥ निर्भयात्राधुनागच्छ, यायाश्चम्पापुरीमनु । इत्युक्त्वा तापसः पश्चात् , निवृत्तोऽगादियं पुरम् ॥ २० ॥ पृच्छन्त्युपाश्रयं साध्व्या, गत्वा(ता) नत्वा प्रवर्तिनीम् । रुरोद स्थापिता प्रोच्य, तयाऽसयां भवस्थितिम् ॥ २१॥ ततः संवेगतस्तासां, मूले सा व्रतमग्रहीत् । दीक्षादानभयाद् गर्भः, साध्वीनां नोदितस्तया ।। २२॥ वर्द्धितेऽस्मिन् प्रवर्तिन्याः, सद्भावः कथितः स्वयम् । शासनोडाहरक्षाथै, सा तया स्थापिता रहः ॥ २३ ॥
For Private and Personal Use Only