________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः ॥ ७९ ॥
*****
*********
www.kobatirth.org
एवमस्त्वर्हता प्रोक्ते, तौ गत्वेशानकूणके । पञ्चमुष्टिकचोत्पाटं, कृत्वा त्यक्त्वा त्वलङ्कृतीः ॥ १२ ॥ पुनर्नत्वोचतुर्नाथं, जन्म-मृत्यु - जराऽऽकुलात् । भवान्निस्तारय स्वामिन्!, दीक्षितौ तौ ततोऽर्हता ॥ १३ ॥ [ युग्मम् ) देवानन्दा चन्दनायै, स्थविरेभ्यस्तथर्षभम् । शिक्षाद्वैविध्यसिद्ध्यर्थं ददौ दीक्षागुरुस्तयोः ॥ १४ ॥ पठित्वैकादशाङ्गानि, पालिताखण्डितव्रतौ । देवानन्दर्षभदत्ता जग्मतुः पदमव्ययम् ।। १५ ।।
इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृत श्री वीरप्रभुपूर्व मातृ पितृ सम्बन्धः संपूर्णः ५२ श्री प्रत्येकबुद्धकरकण्डुराजर्षिकथा
आसीत् चम्पामहापुर्वी, पार्थिवो दधिवाहनः । चेटकस्य सुता पद्मावती तस्य प्रियाऽभवत् ॥ १ ॥ गजारूढा घृतच्छत्रा, राज्ञेतद्वेषभूषणा । भ्रमामि वनमित्यस्याः, सम्पन्नो दोहदोऽन्यदा ॥ २ ॥ तदपू कृशाङ्गा सा, पृष्टा राज्ञाऽऽशयं जगौ । ततो राज्ञा धृतच्छत्त्राऽऽरूढा पद्मावती गजे ॥ ३ ॥ गतोद्यानं['ने'] तदाऽऽद्योभूत्, प्रादृट्कालोऽथ कुञ्जरः । सुगन्धमृत्तिकागन्धा - भ्याहतो वनमस्मरत् ॥ ४ ॥ काननाभिमुखं हस्ती, प्रतस्थेऽवमताङ्कुशः । शक्तोऽनुगन्तुं तं [न] कश्चित्, न सादी न पदातिकः ॥ ५ ॥ द्रा नीता करिणा तेन दम्पती तौ महाटवीम । ऊर्ध्वं ['दूराद्'] वटतरुं दृष्ट्रा राज्ञ्यै राजेदमब्रवोत् ॥ ६ ॥ प्रिये ! यास्यत्यधोऽस्यैष, ग्राह्या शाखा त्वया दृढम् । राज्ञा गृहीता दक्षेण, तस्थौ राज्ञी तथैव हि ॥ ७ ॥ किंकर्त्तव्यतया मूढः, सशोकोऽगाद् गृहं नृपः । निर्मानुषाटवीं नीता, तेनेभेन नृपप्रिया ॥ ८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकरकण्डुराजर्षिकथा
119811