________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
श्रीकरकण्डुराजर्षिकथा
णेव: ॥८ ॥
समं कम्बलरत्नेन, नाममुद्राति सुतम् । जातमात्रं स्मशानोर्यो, साच्ची पावती जहौ ॥ २४॥ ततः स्मशानपालेन, लात्वा पल्यै स चार्यितः । अवकर्णिक इत्याख्या, पितरौ तस्य चक्रतुः॥ २५॥ सा मातङ्गया समं प्रीति, चक्रेऽपृच्छन्नथाऽर्यकाः। साधि ! क्व गर्भस्ते ? साऽख्यत्, मृतो जातोत उज्झितः॥२६॥ स क्रीडति समं बालैस्तान् स्माहास्मि नृपो नु वः। करं यच्छन्तु मे कण्ड्यनलक्षणमर्मकाः॥२७॥ रुक्षकच्छूगृहीतत्वात् , करकण्डुरिति व्यधुः । तस्याऽख्यां बालकाः सोऽपि, संयत्यामनुरागवान् ॥ २८ ॥ साऽप्याप्तान मोदकांधारुभिक्षां चास्मै प्रयच्छति । स्मशानं वर्द्धमानोऽसौ(स्को) ररक्ष पितुराज्ञया ॥ २९ ॥ कुतश्चित् कारणात् साधु-द्वयं तत्रान्यदाऽऽगतम् । ददर्श वंशजाल्यन्तर्दण्डरत्नं सुलक्षणम् ॥ ३० ॥ मुनिरेकोऽब्रवीदेनं, यो ग्रहीष्यति पार्थिवः । स भावीति(तः] परं योग्यश्चतुरङ्गुलबर्द्धितः ॥ ३१ ॥ तत् साध्वीस नुनाऽश्रावि, तथैकेन द्विजन्मना । सोऽग्रहीत् तं रहोऽधस्तात् , खनित्वा चतुरङ्गुलम् ॥ ३२ ॥ बिलग्नः करकण्डुस्तं, दण्डो मद्भभवो ह्ययम् । न दास्यामीति ते तो तु, गतौ कारणिकान्तिके ॥३३॥ तैरुक्तं देहि भो बाल !, द्विजाया परं भवान् । गृह्णातु सोऽवदत् कार्य, केनाप्यन्येन मे नहि ॥ ३४ ॥ ग्रहीष्याम्येनमेवाई, दण्डमुद्दण्डराज्यदम् । स्मित्वोचुस्ते द्विजायको, ग्रामो देवस्ततस्त्वया ॥३५॥ आमि[मेन्युक्तेऽथ बालेन, नापितोऽस्मै द्विजात् स तैः बालग्रहो दुर्ग्रहो हि, हुवद्भिरिति तत्पुरः ॥ ३६॥ द्विजास्तेन द्विजेनान्ये, प्रोक्ताहत्वाऽमुभर्भकम् । हरामो दण्डकमिति, तत्पित्रा तत् श्रुतं वचः ॥ ३७॥ पित-पुत्रास्त्रयो(स्ततो) नष्टाः, काञ्चनाख्यं पुरं ययुः । तत्रापुत्रो मृतो राजाऽमात्यैरश्चोधिवासितः ॥ ३८॥
修整條张张张张黎黎黎黎黎黎樂家樂器樂張張張聖潔器
॥८०॥
For Private and Personal Use Only